प्रहलादकृत नृसिंह स्तोत्र

प्रहलाद उवाच

ब्रह्मादय: सुरगणा मुनयोऽथ सिद्धा: सत्त्वैकतानमतयो वचसां प्रवाहै: ।
नाराधितुं पुरुगुणैरधुनापि पिप्रु: किं तोष्टुमर्हति स मे हरिरुग्रजाते: ।।1।।

मन्ये धनाभिजनरूपतप: श्रुतौजस्तेज: प्रभावबलपौरुषबुद्धियोगा: ।
नाराधनाय हि भवन्ति परस्य पुंसो भक्त्या तुतोष भगवान् गजयूथपाय ।।2।।

विप्राद्द्विषड्गुणयुतादरविन्दनाभपादारविन्दविमुखाच्छ्वपचं वरिष्ठम् ।
मन्ये तदर्पितमनोवचनेहितार्थ प्राणं पुनाति स कुलं न तु भूरिमान: ।।3।।

नैवात्मन: प्रभुरयं निजलाभपूर्णो मानं जनादविदुष: करुणो वृणीते ।
यधज्जनो भगवते विदधीत मानं तच्चात्मने प्रतिमुखस्य यथा मुखश्री: ।।4।।

तस्मादहं विगतविक्लव ईश्वरस्य सर्वात्मना महि ग्रणामि यथामनीषम् ।
नीचोऽजया गुणविसर्गमनुप्रविष्ट: पूयेत येन हि पुमाननुवर्णितेन ।।5।।

सर्वे ह्रामी विधिकरास्तव सत्त्वधाम्नो ब्रह्मादयो वयमिवेश न चोद्विजन्त: ।
क्षेमाय भूतय उतात्मसुखाय चास्य विक्रीडितं भगवतो रूचिरावतारै: ।।6।।

तधच्छ मन्युमसुरश्च हतस्त्वयाध मोदेत साधुरपि वृश्चिकसर्पहत्या ।
लोकाश्च निर्व्रतिमिता: प्रतियन्ति सर्वे रूपं नृसिंह विभयाय जना: स्मरन्ति ।।7।।

नाहं बिभेम्यजित तेऽतिभयानकास्य जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् ।
आंत्रस्त्रज: क्षतजकेसरशंकुकर्णान्निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् ।।8।।

त्रस्तोऽस्म्यहं कृपणवत्सल दु:सहोग्रसंसारचक्रकदनाद्ग्रसतां प्रणीत: ।
बद्ध: स्वकर्मभिरुशत्तम तेंऽगघ्रिमूलं प्रीतोऽपवर्गशरणं हवयसे कदा नु ।।9।।

यस्मात्प्रियाप्रियवियोगसयोगजन्मशोकाग्निना सकलयोनिषु दहामान: ।
दु:खौषधं तदपि दुःखमतद्धियाहं भूमन् भ्रमामि वद मे तव दास्ययोगम् ।।10।।

सोऽहं प्रियस्य सुह्रद: परदेवताया लीलाकथास्तव नृसिंह विरिञ्च गीता: ।
अञ्जस्तितम्र्यनुग्रणन् गुणविप्रमुक्तो दुर्गाणि ते पदयुगालयहंससंग: ।।11।।

बालस्य नेह शरणं पितरौ नृसिंह नार्तस्य चागदमुदन्वति मज्जतो नौ: ।
तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्टस्तावद्विभो तनुभृतां त्वदुपेक्षितानाम् ।।12।।

यस्मिमन्यतो यर्हि येन च यस्य यस्माधस्मै यथा यदुत यस्त्वपर: परो वा।
भाव: करोति विकरोति पृथक्स्वभाव: सञ्चोदितस्तदखिलं भवत: स्वरूपम् ।।13।।

माया मन: स्रजति कर्ममयं बलीय: कालेन चोदितगुणानुमतेन पुंस: ।
छन्दोमयं यदजयार्पितषोडशारं संसारचक्रमज कोऽतितरेत्त्वदन्य: ।।14।।

स त्वं हि नित्यविजितात्मगुण: स्वधाम्ना कालो वशीकृतविसृज्यविसर्गशक्ति: ।
चक्रे विसृष्टमजयेश्वर षोडशारे निष्पीडयमानमुपकर्ष विभो प्रपन्नम् ।।15।।

दृष्टा मया दिवि विभोऽखिलधिष्ण्यपानामायु: श्रियो विभव इच्छति याञ्जनोऽयम् ।
येऽस्मत्पितु: कुपितहासविज्रम्भितभ्रूविस्फूर्जितेन लुलिता: स तु ते निरस्त: ।।16।।

तस्मादमूस्तनुभृतामहमाशिषो ज्ञ आयु: श्रियं विभवमैन्द्रियमाविरिञ्चात् ।
नेच्छामि ते विलुलितानुरूविक्रमेण कालात्मनोपनय मां निजभृत्यपाशर्वम् ।।17।।

कुत्राशिष: श्रुतिसुखा मृगतृष्णिरूपा: क्वेदं कलेवरमशेषरुजां विरोह: ।
निर्विधते न तु जनो यदपीति विद्वान् कामानलं मधुलवै: शमयंदुरापै: ।।18।।

क्वाहं रज: प्रभव ईश तमोऽधिकेऽस्मिञ्जात: सुरेतरकुले क्व तवानुकम्पा ।
न ब्रह्माणो न तु भवस्य न वै रमाया यन्मेऽर्पित: शिरसि पद्मकर:प्रसाद: ।।19।।

नैषा परावरमतिर्भवतो ननु स्याज्जन्तोर्यथाऽऽत्मसुह्रदो जगतस्तथापि ।
संसेवया सुरतरोरिव ते प्रसाद: सेवानुरूपमुदयो न परावरत्वम् ।।20।।

एवं जनं निपतितं प्रभवाहिकूपे कामाभिकाममनु य: प्रपतन्प्रसंगात् ।
कृत्वाऽऽत्मसात्सुरर्षिणा भगवंन्ग्रहीत: सोऽहं कथं नु विस्रजे तव भृत्यसेवाम् ।।21।।

मत्प्राणरक्षणमनन्त पितुर्वधश्च मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम् ।
खडगं प्रग्रहा यदवोचदसद्विधित्सुस्त्वामीश्वरो मदपरोऽवतु कं हरामि ।।22।।

एकस्त्वमेव जगदेतदमुष्य यत्त्वमाधन्तयो: पृथगवस्यसि मध्यतश्च ।
सृष्ट्वा गुणव्यतिकरं निजमाययेदं नानेव तैरवसितस्तदनुप्रविष्ट: ।।23।।

त्वं वा इदं सदसदीश भवांस्ततोऽन्यो माया यदात्मपरबुद्धिरियं ह्रापार्था ।
यधस्य जन्म निधनं स्थितिरीक्षणं च तद्वै तदेव वसुकालवद्ष्टितर्वो: ।।24।।

न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये शेषेऽऽत्मना निजसुखानुभवो निरीह: ।
योगेन मीलितदृगात्मनिपीतनिद्रस्तुर्ये स्थितो न तु तमो न गुणांश्च युंगक्षे ।।25।।

तस्यैव ते वपुरिदं निजकालशक्त्या सञ्चोदितप्रक्रतिधर्मण आत्मगूढम् ।
अम्भस्यनन्तशयनाद्विरमत्समाधेर्नाभेरभूत्स्वकणिकावटवन्महाब्जम् ।।26।।

तत्सम्भव: कविरतोऽन्यदपश्यमानस्त्वां बीजमात्मनि ततं स्वबहिर्विचिन्त्य ।
नाविन्ददब्दशतमप्सु निमज्जमानो जातेऽन्कुरे कठमु होपलभेत बीजम् ।।27।।

स त्वात्मयोनिरतिविस्मित आस्थितोऽब्जं कालेन तीव्रतपसा परिशुद्धभाव: ।
त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं भूतेन्द्रियाशयमये विततं ददर्श ।।28।।

एवं सहस्त्रवद्नांगघ्रिशिर:करोरूनासास्यकर्णनयनाभरणायुधाढयम् ।
मायामयं सदुपलक्षितसन्निवेशं दृष्ट्वा महापुरुषमाप मुदं विरिञ्च: ।।29।।

तस्मै भवान् हयशिरस्तनुवं च बिभ्रद्वेदद्रुहावतिबलौ मधुकैटभाख्यौ ।
हत्वाऽऽनयच्छुतिगणांस्तु रजस्तमश्च सत्त्वं तव प्रियतमां तनुमामनन्ति ।।30।।

इत्थं नृतिर्यगृषिदेवझषावतारैर्लोकान् विभावयसि हंसि जगत्प्रतीपान् ।
धर्मं महापुरुष पासि युगानुवृत्तं छन्न: कलौ यदभवस्त्रिगोऽथ स त्वम् ।।31।।

नैतन्मनस्तव कथासु विकुण्ठनाथ सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् ।
कामातुरं हर्षशोकभयैषणार्तं तस्मिन् कथं तव गतिं विम्रशामि दीन: ।।32।।

जिहवैकतोऽच्युत विकर्षति मावितृप्ता शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् ।
घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्तिर्बहव्य: सपत्न्य इव गेहपतिं लुनन्ति ।।33।।

एवं स्वकर्मपतितं भववैतरण्यामन्योन्यजन्ममरणाशनभीतभीतम् ।
पश्यञ्जनं स्वपरविग्रहवैरमैत्रं ह्न्तेति पारचर पीप्रहि मूढ़मध ।।34।।

को न्वत्र तेऽखिलगुरो भगवन् प्रयास उत्तारणेऽस्य भवसम्भवलोपहेतो: ।
मूढेषु वै महदनुग्रह आर्तबन्धो किं तेन ते प्रियजनाननुसेवतां न: ।।35।।

नैवोद्विजे पर दुरत्ययवैतरण्यास्त्वद्विर्यगायनमहामृतमग्नचित्त: ।
शोचे ततो विमुखचेतस इन्द्रियार्थमायासुखाय भरमुद्वहतो विमूढान् ।।36।।

प्रायेण देव मुनय: स्वविमुक्तिकामा मौनं चरन्ति विजने न परार्थनिष्ठा: ।
नैतान् विहाय कृपणान् विमुमुक्ष एको नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये ।।37।।

यन्मैथुनादि ग्रहमेधिसुखं हि तुच्छं कंडूयनेन करयोरिव दुःखदुखम् ।
तृप्यन्ति नेह कृपणा बहुदुःखभाज: कंडूतिवन्मनसिजं विषहेत धीर: ।।38।।

मौनव्रतश्रुततपोऽध्ययनस्वधर्मव्याख्यारहोजपसमाधय आपवग्र्या: ।
प्राय: परं पुरुष ते त्वजितेन्द्रियाणां वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् ।।39।।

रुपे इमे सदसती तव वेदसृष्टे बीजांकुराविव न चान्यदरूपकस्य ।
युक्ता: समक्षमुभयत्र विचिन्वते त्वां योगेन विहिनमिव दारूषु नान्यत: स्यात् ।।40।।

त्वं वायुरग्निरवनिर्वियदम्बुमात्रा: प्राणेन्द्रियाणि ह्रदयं चिदनुग्रहश्च ।
सर्वं त्वमेव सगुणो विगुणश्च भूमन् नान्यत् त्वदस्त्यपि मनोवचसा निरूक्तम् ।।41।।

नैते गुणा न गुणिनो महदादयो ये सर्वे मन:प्रभृतय: सहदेवमत्र्या: ।
आधन्तवन्त उरुगाय विदन्ति हि त्वामेवं विमृश्य सुधियो विरमन्ति शब्दात् ।।42।।

तत् तेऽर्हत्तम नम: स्तुतिकर्मपूजा: कर्म स्मृतिश्चरणयो: श्रवणं कथायाम् ।
संसेवया त्वयि विनेति षडंगया किं भक्तिं जन: परमहंसगतौ लभेत ।।43।।

नारद उवाच

एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुण: ।
प्रह्लादं प्रणतं प्रीतो यतमन्युरभाषत ।।44।।

श्रीभगवानुवाच

प्रहलाद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम ।
वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं न्रणाम् ।।45।।

मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे ।
दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति ।।46।।

प्रीणन्ति ह्राथ मां धीरा: सर्वभावेन साधव: ।
श्रेयस्कामा महाभागा: सर्वासामाशिषां पतिम् ।।47।।

एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनै: ।
एकान्तित्वाद् भगवति नैच्छत् तानसुरोत्तम: ।।48।। 

प्रहलादकृत नृसिंह स्तोत्र

प्रह्लादकृत नरसिम्हा स्तोत्र भगवान श्री नृसिंह जी को समर्पित एक पवित्र प्रार्थना है, जिसे समर्पित प्रह्लाद ने गाया है। एक दृढ़ भक्त प्रह्लाद ने इस स्तोत्र में बड़ी श्रद्धा के साथ भगवान नरसिंह जी की स्तुति की और कहा जाता है कि भगवान अपने उत्साही भक्त की रक्षा के लिए स्वयं प्रकट हुए थे।

भगवान नरसिंह हिंदू त्रय के संरक्षक भगवान महाविष्णु का एक दुर्जेय स्वरूप हैं। विभिन्न संस्कृत मंत्र भगवान नरसिंह की स्तुति करते हैं और उनसे आशीर्वाद मांगते हैं, और किसी भी प्रह्लादकृत नरसिंह स्तोत्र का ईमानदारी से और समर्पित जाप भय को दूर कर सकता है और उपासक को आशीर्वाद प्रदान कर सकता है। यहां, आपको सरल लेकिन गहन प्रह्लादकृत नरसिम्हा स्तोत्र का संग्रह मिलेगा, जिनमें से प्रत्येक के अपने अद्वितीय लाभ हैं।

प्रह्लादकृत नरसिम्हा स्तोत्र भगवान के नर-सिंह रूप पर चिंतन को आमंत्रित करता है, जिसमें वज्र (वज्र) के समान मजबूत नाखून हैं। इस स्तोत्र के माध्यम से, भक्त सिंह भगवान से दिव्य रोशनी और मार्गदर्शन चाहता है।

विभिन्न प्रह्लादकृत नरसिम्हा मंत्र विभिन्न दिव्य रूपों को समर्पित हैं। ये मंत्र सरल होते हुए भी अत्यधिक शक्ति रखते हैं और इनका जाप कोई भी कर सकता है। माना जाता है कि प्रह्लादकृत नृसिंह स्तोत्र का निरंतर पाठ करने से भगवान नृसिंह का सुरक्षात्मक आशीर्वाद प्राप्त होता है।

कई प्राचीन ग्रंथ प्रह्लादकृत नरसिंह स्तोत्र को सभी कवच मंत्रों का सार मानते हैं। कवच मंत्र सुरक्षा कवच के रूप में काम करते हैं, युद्ध में सैनिकों द्वारा घातक हथियारों से खुद को बचाने के लिए पहने जाने वाले कवच या कवच की तरह। इसी तरह, कवच मंत्र भक्तों की भलाई सुनिश्चित करते हुए सुरक्षा कवच के रूप में कार्य करते हैं। यह देखते हुए कि भगवान नरसिंह के अवतार का उद्देश्य अपने भक्तों की रक्षा करना है, नरसिंह मंत्र की शक्ति माप से परे है।



मंत्र







2024 के आगामी त्यौहार और व्रत











दिव्य समाचार











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं