Ardhanarishwara Stotram

Cāmpaigauradhaśarīrakāya karpūragauradhīśarīrakāya |
Dham'millakāya ca jaṭādharāya namaḥ śivāya ca namaḥ śivāya ||1||

Kastūrikāpukumacarcitāya citārajaḥvicarcitāya |
Kr̥tasmarāya vikr̥tasmarāya namaḥ śivāya ca namaḥ śivāya ||2||

Jhaṇatkvaṇatkaṅkaṇanūpurāya padabjarājatphaṇinūpurāya | 
Hemāṅgadāyai bhujagāṅgadāya namaḥ śivāya ca namaḥ śivāya ||3||

Viśālanīlotpalalocanāya vikāsapaṅkeruhalocanāya | 
Samaikṣaṇāya viṣamekṣaṇāya namaḥ ca namaḥ śivāya ||4||

Mandārāmālākalitālakāya kapālamālāṅkitakandharāya |
Divyāmbarāya ca digambarāya namaḥ śivāya ca namaḥ śivāya ||5||

Ambhōdharaśyāmalakutalāyai taṭitaprabhātāmrajaṭādharāya |
Nirīśvarāyai nikhileśvarāya namaḥ śivāya ca namaḥ śivāya ||6||

Prapañcasr̥ṣṭyunmukhālāyakāya samastasanhārakatāṇḍavāya |
Jagajjan'yai jagadekapitre namaḥ śivāyai ca namaḥ śivāya ||7||

Pradīparatnōjjvalakuṇḍalāyai sphuranmahāpannagabhūṣaṇāya |
Śivānvitāya ca śivānvitāya namaḥ śivāya ca namaḥ śivāya ||8||

Etatpaṭhedaṣṭakamiṣṭadaṁ yo bhaktyā sa mān'yo bhuvi dīrghajīvī |
Prāpnōti saubhāgyamanantakālaṁ bhūyātsadā tasya samastasid'dhiḥ ||

Shri Ardhanarishwara Stotram was composed by Sri Adi Shankara bhagavatpada. These verses beautifully describe the divine form of Lord Ardhanarishwara, where half of His form is that of Goddess Parvati, symbolizing the union of male and female energies, and the other half is Lord Shiva. It is a prayer for blessings, protection, and spiritual realization.

The Ardhanarishwara Stotram is not only a devotional hymn but also a philosophical reflection on the unity and balance inherent in the universe. It teaches us the importance of recognizing and harmonizing the dualities of life, ultimately leading to spiritual growth and realization.

Devotees of Lord Ardhanarishwara often recite this stotra with deep reverence to seek the Lord's blessings for balance, harmony, and spiritual evolution in their lives.









Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं