Daridraya Dahana Shiva Stotram

Viśvēśvarāya narakārṇava tāraṇāya kaṇāmr̥tāya śaśiśēkharadhāraṇāya |
karpūrakāntidhavalā jaṭādharāya dāridrya duḥkhadahanāya namaḥ śivāya || 1||

gaurīpriyāya rajanīśakalādharāya kālāntakāya bhujagādhipaka aṅkaṇāya |
gaṅgādharāya gajarājavimardanāya dāridrya duḥkhadahanāya namaḥ śivāya || 2||

bhaktipriyā bhavarōgabhayāpahāya ugrāya durgabhavasāgaratāraṇāya |
jyōtirmayāya guṇanāmasunr̥tyakāya dāridrya duḥkhadahanāya namaḥ śivāya || 3||

carmambarāya śavasmavilēpanāya bhālēkṣaṇāya maṇikaṇḍalamaṇḍitāya |
man̄jhīrapādayugalāya jaṭādharāya dāridrya duḥkhadahanāya namaḥ śivāya || 4||

pañcānaya phaṇirājavibhūṣaṇāya hēmānśukāya bhuvanatrayamaṇḍitāya |
ānandabhūmivaradāya tamōmaya dāridrya duḥkhadahanāya namaḥ śivāya || 5||

bhānupriyāya bhavasāgaratāraṇāya kālāntakāya kamalāsanapūjitāya |
nētratraya śubhalakṣaṇa pracārāya dāridrya duḥkhadahanāya namaḥ śivāya || 6||

rāmapriyāya raghunāthavarapradāya nāgapriyāya narakarṇavatāraṇāya |
puṇyēṣu puṇyabharitāya suracitāya dāridrya duḥkhadahanāya namaḥ śivāya || 7||

muktēśvarāya phaladāya gaṇēśvarāya gītapriyāya vr̥ṣabhēśvaravāhanāya |
mātaṅgacarmavasanāya mahēśvarāya dāridrya duḥkhadahanāya namaḥ śivāya || 8||

vasiṣṭhēna kr̥taṁ stōtraṁ sarvarōganivārana |
sarvasampatkaraṁ śīghraṁ putrapautrādivardhanam |
trisandhyaṁ yaḥ paṭhēnnityaṁ sa hi svargamavāpanuyāt || 9||

|| iti śrīvasiṣṭhaviracitaṁ dāridryadahanaśivastōtraṁ sarvam ||

The Daridraya Dahana Shiv Stotra is a sacred hymn dedicated to Lord Shiva, one of the principal deities in Hinduism. This stotra is particularly known for its significance in alleviating poverty and financial difficulties. The word "Daridraya" refers to poverty or lack, and "Dahana" means to destroy or burn. Therefore, the Daridraya Dahana Shiv Stotra is believed to burn away poverty and bring prosperity to the devotee's life.

This stotra is chanted with devotion and faith to seek Lord Shiva's blessings in overcoming poverty and financial difficulties. Devotees believe that by reciting this hymn, they can invoke the grace of Lord Shiva and find relief from financial hardships. It is often recommended to chant this stotra on Mondays, which is considered an auspicious day for worshipping Lord Shiva.









Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं