आनंद लहरी स्तोत्र - देवी भवानी

भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनै: प्रजानामीशानस्त्रिपुरमथन: पञ्चभिरपी।
न षड्भि: सेनानीर्दशशतमुखैरप्यहिपतिस्तदान्येषां केषां कथय कथमस्मिन्नवसर: ।।1।।

घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैर्विशिष्यानाख्येयो भवति रसनामात्रविषय: ।
तथा ते सौन्दर्यं परमशिवद्रंगमात्रविषय: कथंकारं ब्रूम: सकलनिगमागोचरगुणे ।।2।।

मुखे ते ताम्बूलं नयनयुगले कज्जलकला ललाटे काश्मीरं विलसति गले मौक्तिकलता।
स्फुरत्कांची शाटी पृथुकटितटे हाटकमयी भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ।।3।।

विराजन्मन्दारद्रुमकुसुमहारस्तनतटी नदद्वीणानादश्रवणविलसत्कुण्डलगुणा ।
नतांगी मातंगीरुचिरगतिभंगी भगवती सती शम्भोरम्भोरूहचटुलचक्षुर्विजयते ।।4।।

नवीनार्कभ्राजन्मणिकनकभूषापरिकरैर्व्रतांगी सारंगीरुचिरनयनांगीकृतशिवा ।
तड़ित्पीता पीताम्बरललितमंजीरसुभगा ममापर्णा  पूर्णा निरवधिसुखैरस्तु सुमुखी ।।5।।

हिमाद्रे: संभूता सुललितकरै: पल्लवयुता सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरै: ।
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा रुजां ह्न्त्री गन्त्री विलसति चिदानन्दलतिका ।।6।।

सपर्णामाकीर्णां कतिपयगुणै: सादरमिह श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति ।
अपर्णैका सेव्या जगति सकलैर्यत्परिवृत: पुराणोऽपि स्थाणु: फलति किल कैवल्यपदवीम् ।।7।।

विधात्री धर्माणां त्वमसि सकलाम्नायजननी त्वमर्थानां मूलं धनदनमनीयांगघ्रिकमले ।
त्वमादि: कामानां जननि कृतकंदर्पविजये सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी ।।8।।

प्रभूता भक्तिस्ते यदपि न ममालोलमनसस्त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना ।
पयोद: पानीयं दिशति मधुरं चातकमुखे भृशं शंके कैर्वा विधिभिरनुनीता मम मति: ।।9।।

कृपापांगलोकं वितर तरसा साधुचरिते न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते ।
न चेदिष्टं दधादनुपदमहो कल्पलतिका विशेष: सामान्यै: कथमितरवल्लीपरिकरै: ।।10।।

महान्तं विश्वासं तव चरणपनकेरूहयुगे निधायान्यन्नैवाश्रितमिह मया दैवतमुमे ।
तथापि त्वच्चेतो यदि मयि न जायेत सदयं निरालम्बो लम्बोदरजननि कं यामि शरणम् ।।11।।

अय: स्पर्शे लग्नं सपदि लभते हेमपदवीं यथा रथ्यापाथ: शुचि भवति गंगौघमिलितम् ।
तथा तत्तत्पापैरतिमलिनमंतर्मम यदि त्वयि प्रेम्णासक्तं कथमिव न जायेत विमलम् ।।12।।

त्वदन्यस्मादिच्छाविषयफललाभे न नियमस्त्वमर्थानामिच्छाधिकमपि समर्था वितरणे ।
इति प्राहु: प्राञच: कमलभवनाधास्त्वयि मनस्त्वदासक्तं नक्तं दिवमुचितमीशानि कुरु तत् ।।13।।

स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफलत्त्वदाकारं चञचच्छशधरकलासौधशिखरम् ।
मुकुन्दब्रह्मोंद्रप्रभृतिपरिवारं विजयते तवागारं रम्यं त्रिभुवनमहाराजग्रहिणी ।।14।।

निवास: कैलासे विधिशतमखाधा: स्तुतिकरा: कुटुम्बं त्रैलोक्यं कृतकरपुट: सिद्धिनिकर: ।
महेश: प्राणेशस्तदवनिधराधीशतनये न ते सौभाग्यस्य क्वचिद्पि मनागस्ति तुलना ।।15।।

वृषो वृद्धो यानं विषमशनमाशा निवसनं श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधि: ।
समग्रा सामग्री जगति विदितैवं स्मररिपोर्यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ।।16।।

अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमति: श्मशानेष्वासीन: कृतभसितलेप: पशुपति: ।
दधौ कण्ठे हालाहलमखिलभूगोलकृपया भवत्या: संगत्या: फलमिति च कल्याणि कलये ।।17।।

त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया भियैवासीद्गंगा जलमयतनु: शैलतनये ।
तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया प्रतिष्ठामातन्वन्निजशिरसिवासेन गिरीश: ।।18।।

विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृणप्रसूनव्यामिश्रं भगवति तवाभ्यंगसलिलम् ।
समादाय स्त्रष्टा चलितपदपांसून्निजकरै: समाधत्ते सृष्टिं विबुधपुरपंकेरूहदृशाम् ।।19।।

वसन्ते सानन्दे कुसुमितलताभि: परिवृते स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे ।
सखिभि: खेलन्तीं मलयपवनन्दोलितजले स्मरेधस्त्वां तस्य ज्वरजनितपीड़ापसरति ।।20।।









2024 के आगामी त्यौहार और व्रत











दिव्य समाचार











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं