Indrakrit Shri Krishna Stotram

Śrī gaṇēśāya namaḥ.

Indra uvāca

Akṣaraṁ paramaṁ brahma jyōtīrūpaṁ sanātanam.
Guṇātītaṁ nirākāraṁ svēcchāmayamanantajam. 1.

Bhaktadhyāya sēvāyai nārūpadharaṁ varam.
Śuklarapītaśyāmaṁ yugānukramaṇēna ca. 2.

Śuklatējaḥsvarūpaṁ ca satyēsvarūpim.
Trētāyāṁ kuṅkumākāraṁ jvalantaṁ brahmatējasā. 3.

Dvāparē pītavarṇā ca śōbhitaṁ pītavāsasā.
Kr̥ṣṇavarṇā kalau kr̥ṣṇasampūrṇatama prabhum. 4.

Navadhārōtkr̥ṣṭamasundaravigraham.
Nanakanandana vandē yaśōdānandana prabhum. 5.

Gōpīkātanaharaṁ rādhāprāṇādhikaṁ param.
Vinōdamuralīśabdaṁ kurvantaṁ kautukēna ca. 6.

Rūpēṇāpratimēnaiva ratnabhūṣaṇa bhūṣitam.
Kandarpakōṭisaundaryaṁ vibhrataṁ śāntamīśvaram. 7.

Krīḍantaṁ rādhyā sārdhaṁ vr̥ndāṇyē ca kutracit.
Kr̥tacinnirjanē̕raṇyē rādhāvakṣaḥsthitam. 8.

Jalakrīḍāṁ prakurvantaṁ rādhyā saha kutracit.
Rādhikākabarībhāraṁ kurvantaṁ kutracidvanē. 9.

Kutracidrāādhikāpādē dattavantamalaktakam.
Rādhārcavitāmbūlaṁ gr̥hṇantaṁ kutracinmudā. 10.

Paśyantaṁ kutracidrādhāṁ paśyantīṁ vakracakṣuṣā.
Dattavantaṁ ca rādhāya kr̥tvā mālāṁ ca kutracit. 11.

Kutracidrādhyāyā sārdhaṁ gacchantaṁ rāsamaṇḍalam.
Rādhādattāṁ galē mālāṁ dhr̥tavantaṁ ca kutracit. 12.

Sārdhaṁ gōpālikābhiśca viharantaṁ ca kutracit.
Rādhāṁ gr̥hītvā gacchantaṁ tāṁ vihāya ca kutrit. 13

Viprapatnīdattamannaṁ bhuktavantaṁ ca kutracit.
Bhuktavantaṁ tālaphalaṁ bālakaiḥ saha kutracit. 14.

Vastraṁ gōpālikānāṁ ca harantaṁ kutracinmudā.
Gavāṁ gamāna vyāharantaṁ kutracidbālakaiḥ saha. 15.

Kālīyamūrdhni padabjaṁ dattavantaṁ ca kutracit.
Vinōdamuralīśabdaṁ kurvantaṁ kutracinmudā. 16.

Gāyantaṁ ramyasaṅgītaṁ kutracidbālakaiḥ saha.
Stutvā śakraḥ stavēndrēṇa praṇanāma hariṁ bhiyā. 17.

Purā dattēna guruṇā raṇē vr̥trāsurēṇa ca.
Kr̥ṣṇēna dattaṁ kr̥payā brahmaṇē ca tapasyatē. 18.

Ēkādaśākṣarō mantraḥ kavacaṁ sarvalakṣaṇam.
Dattamētatkumārāya puṣkarē brahmaṇā purā. 19.

Tēna cāṅgirasē dattaṁ guravē̕ṅgirasā munē.
Idamindrakr̥taṁ stōtraṁ nityaṁ bhaktyā ca yaḥ paṭhēt. 20.

Iha prāpya dr̥ḍhaṁ bhaktimantē dāsyaṁ labhēdhruvam.
Janmamr̥tyujarāvyādhiśōkēbhyō mucyatē naraḥ. 21.

Na hi paśyati svapnē̕pi yamadūtaṁ yamālayam. 22.

|| Iti śrībrahmavaivartē indrakr̥taṁ śrīkr̥ṣṇastōtraṁ samāptam ||

The "Indrakrit Shri Krishna Stotram" is a devotional hymn dedicated to Lord Krishna. It is believed to have been composed by Lord Indra, the king of gods, as a form of praise and adoration for Lord Krishna. This stotram is a significant part of Hindu spirituality and is chanted by devotees to seek the blessings, protection, and guidance of Lord Krishna.

The stotram is known for its spiritual potency and is often recited to invoke the divine presence of Lord Krishna in one's life. It is believed to have the power to grant various blessings, including spiritual growth, inner peace, and protection from negative influences. Devotees often chant this stotram with great devotion and faith, seeking Lord Krishna's grace and divine intervention in their lives.

While the specific verses of the "Indrakrit Shri Krishna Stotram" may vary, its essence lies in praising and seeking the divine qualities and blessings of Lord Krishna. It serves as a means for devotees to connect with the spiritual energy and presence of Lord Krishna and is an integral part of their devotional practices.









Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं