Jatayu Krit Shri Ram Stotram

Jaṭāyuruvāca

agaṇitaguṇamapramēyamādhaṁ sakalajagatsthitisanyamādihētum.
Uparaparamaṁ parātmabhūtaṁ satatamahaṁ praṇatō̕smi rāmacandram..1..

Nirvadhisukhamindirākaṭākṣaṁ kṣapitasurēndracaturmukhādiduḥkham.
Naravaramaniśaṁ natō̕smi rāmaṁ varadamahaṁ varacāpabāṇahastam..2.

Tribhuvanakamanīyarūpamīḍayaṁ raviśatabhāsuramīhitapradānam.
Śaraṇadamaniśaṁ surāgamūlē kr̥tanilayaṁ raghunandana prapadhē..3.

Bhavavipinadavāgnināmadhyaṁ bhavamukhadaivatadaivataṁ dayālum.
Danujapatisahastrakōṭināśaṁ ravitan'yāsadr̥śaṁ hariṁ prapadhē..4.

Aviratabhāvanātidūraṁ bhavavimukhairamunibhi: Sadaiva dr̥śyam.
Bhavajaladhisutāraṅgaghripōtaṁ śaraṇamahaṁ raghunandana prapadhē..5..

Giriśagirisutāmanōnivāsaṁ girivaradhāriṇamīhitābhirāmam.
Suravaradanujēndrasēvitāṅgaghriṁ suravaradaṁ raghunāyakaṁ prapadhē..6.

Paradhana paradāravarjitānāṁ paraguṇabhūtiṣu tuṣṭamānasānām.
Parahitanirātmanāṁ susēvyaṁ raghuvaramambujalōcanana pradhē..7.

Smitarucira vikāsitānābjamatisulabhaṁ surarājanīlanīlam.
Sitajalarūhacārunētraśōbhaṁ raghupatimīśaguruṁ prapadhē..8..

Harikamalajaśambhurūpabhēdā tatvamiha vibhāsi guṇatrayānuvr̥tta: .
Raviriva jalapūritōdapātrēvamarapatistutipātramīśamīḍē..9.

Ratipatiśatakōṭisundarāṅga śatapathagōcarabhāvanāvidūram.
yatipatihradayē sadā vibhātaṁ raghupatimārtiharaṁ prabhuṁ prapadhē..10..

Ityēvaṁ stuvatsya prasannō̕bhūdraghūttama: .
Uvāca gaccha bhadraṁ tē mama viṣṇō: Paraṁ padma.11.

Śruṇōti ya idaṁ stōtraṁ likhēdvā niyata: Paṭhēt.
Sati mama sārūpyaṁ maraṇē matsamr̥tiṁ labhēt..12..

Iti rāghavabhāṣitaṁ tadā śrutavān harṣasamākulō dvija: .
Raghunandanasāmyasthita: Prayau brahmasupūjitaṁ padma..13.

The "Jatayu Krit Shri Ram Stotra" is a devotional hymn or stotra dedicated to Lord Rama, composed by Jatayu, the divine eagle in the Indian epic, the Ramayana. Jatayu is a significant character in the Ramayana, known for his heroic efforts to save Sita, Lord Rama's wife, from the demon king Ravana when she was abducted.

The Jatayu Krit Shri Ram Stotra is not as widely known or recited as some of the other stotras dedicated to Lord Rama, such as the Hanuman Chalisa or the Ram Raksha Stotra. However, it is a hymn that reflects Jatayu's deep devotion to Lord Rama and his courageous act of trying to protect Sita.

This stotra is not as commonly available as some other well-known hymns, and its exact verses may vary in different versions. It typically praises Lord Rama's virtues, his divine qualities, and his role as the embodiment of dharma (righteousness). It also often narrates Jatayu's own story and his encounter with Ravana.









Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं