Indrakrit Shri Ram Stotra

Bhajē̕haṁ sadā rāmamindarabhaṁ bhavaraṇyadāvānalabhābhidhānam |
Bhavānīhradā bhāvitānandarūpaṁ bhavabhāvahētuṁ bhavadiprapannam ||1||

Surānīkadukhaughanāśaikahētuṁ narakāradēhaṁ nirākāramīḍayam |
Parēśaṁ parandarūpaṁ varēṇyaṁ hariṁ rāmamīśaṁ bhajē bhāraṇāśam ||2||

Prapannākhilānandōhaṁ prapannaṁ prapannārtini:Śēṣanāśābhidhānam |
Tapōyōgībhāvābhibhāvyaṁ kapīśādimitraṁ bhajē rāmamitram ||3||

Sadā bhōgabhājāṁ sudūrē vibhāntaṁ sadā yōgabhājāmadūrē vibhāntam |
Cidānandakandaṁ sadā rāghavēśaṁ vidēhātmajānandarūpaṁ prapadhē ||4||

Mahāyōgamāyāviśēṣanuyuktō vibhāsīśa līlānarākāravr̥tti: |
Tvadānandalīlākathāpūrṇakarṇa: Sadānandarūpā bhavantīha lōkē ||5||

Ahaṁ mānapābhimattapramattō na vēdākhilēśābhimānābhimāna: |
Idānīṁ bhavatpādapadmaprasādāt trilōkādhipatyābhimānō vinaṣṭa:  ||6||

Sphurdaratnakēyūrahārābhirāmaṁ dharābhārabhūtasurānīkadāvam |
Śaraccandravaktraṁ lasaptadmanētraṁ durāvapāraṁ bhajē rāghavēśam ||7||

Surādhīśanīlābhranīlāṅgakāntiṁ virādhādirakṣōvadhākaśāntim |
Kirīṭādiśōbhaṁ purārātilābhaṁ bhajē rāmacandraṁ raghuṇāmadhīśam ||8||

Lasaccandrakōṭiprakāśādi pīṭhē samāsīnamaṅkē samadhāya sītām |
Sphurad'dhēmavarṇāṁ taḍitpuñjabhāsāṁ bhajē rāmacandraṁ nivr̥ttartitandram ||9||

Indrakrit Shri Ram Stotra Benefits:

  • Helps to gain the blessings of God
  • All your righteous wishes and desires will be fulfilled
  • Ability to achieve successive success in life
  • Abundance of wealth and all around prosperity
  • The devotee will not face shortage of milk and grains in his/her life Problem-free life
  • There will be no sorrows and/or misfortunes in your life when the blessings of God have been received.

The "Indrakrit Shri Ram Stotra" is a hymn or prayer dedicated to Lord Rama, one of the most revered deities in Hinduism. This stotra is believed to have been composed by Lord Indra, the king of the heavens, in praise of Lord Rama. It is not as widely known or recited as some other stotras dedicated to Lord Rama, such as the Hanuman Chalisa or the Ramcharitmanas, but it is still a significant devotional text for Rama devotees.

The stotra typically consists of verses or shlokas that extol the virtues, qualities, and divine attributes of Lord Rama. It is meant to invoke the blessings of Lord Rama and seek his protection, guidance, and grace. Devotees recite this stotra as a part of their daily worship or on special occasions to express their devotion to Lord Rama and to seek his divine intervention in their lives.









Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं