Shri Ram Raksha Stotram

Shri Ram Raksha Stotra is a famous stotra to pray for the protection of Lord Shri Ram. This stotra was written by Maharishi Budhkaushik and it glorifies Lord Shri Ram and narrates important stories of his mighty incarnations.

By reciting this stotra the believer obtains importance in the protection of Lord Shri Ram and wishes to attain a good and secure life. This stotra is recited daily or on special occasions, such as Navratri, Ram Navami, etc.

The words of "Shri Ram Raksha Stotra" evoke a feeling of aliveness, reverence and complete devotion, and help one to receive the grace and protection of Lord Shri Ram.

Shriramrakshastotram is a hymn composed by a sage named Budhakoushik in praise of Lord Shriram

Asya śrīrāmarakṣāstōtramantrasya. Budhakauśika r̥ṣī.
Śrīsītārāma candrōdēvatā. Anuṣṭupa chanda:.
Sītā śaktī. Śrīmadhanumāna kīlakam.
Śrīsītārāmacandraprityarthē japē viniyōgaḥ.

Atha dhyānama

Mādhyamēdājānabahuṁ dhr̥taśaradhanuṣaṁ bad'dhapadmāsanasthaṁ.
Pitāṁ vasōvāsaṁ navakamaladalaspardhinētram prasannam.
Vāmanakarudhasītā mukhakamalmillōcana nirdabhāna.
Nānalaṅkaradīpatama dadhātmurujatamaṇḍala rāmacandram.

Itakē lakṣa

caritaṁ raghunāthasya śatakōṭipravistāram.
Ēkaikāmākṣaraṁ punsā mahāpātakanāśanam.1.

Dhyātvaṁ nīlōtpalśyāṁ rāma rājīvalōcanam.
Jānakīlakṣmanōpētam jātamukuṭamaṇḍitam.2.

Sasītundhānurbānapāṇīṁ naktaṁ caraṇakam.
Svalīlaya jagattratumavirbhūtajaṁ vibhūm.3.

Rāmarakṣāṁ pathētprajñāḥ pāpaghni sarvakāmadam.
Ḍōkyāta rāghava: Pātu bhalaṁ daśarathātmaja: .4.

Kausalyāyō dr̥ṣau pātu viśvāmitrapriyaḥ śruti.
Ghr̥ṇā pātu maktrā mukhaṁ saumitrīvatsalaḥ.5.

Jībha vidyānidhi: Pātu kaṇṭhā bharatavandita:.
Skandhau divyayudhaḥ pātu bhujau bhagnēśakarmuka: .6.

Karāau sītāpatiḥ pātu hr̥dayaṁ jamadagn'yajita.
Madh‍yē pātu khardh‍vānsi nābhi jāmbavadāśrayaḥ.7.

Sugrīvēśa: Kaṭi pātu śaktīni hanumataprabhū.
Uru raghuttama: Pātu rakṣā: Kulavināṣkr̥ta.8.

Jānuni sētukr̥tapātu māṇḍī daśamukhāntaka:.
Padau bibhīṣaṇaśrīda: Pātu rāmō'khilaṁ vapu: .9.

Ētāṁ rāmabālōpētāṁ rakṣaṇaṁ yaḥ sukr̥taṁ pathēta.
Sa cirāyuḥ sukhī kan'yā vijayī vinaya bhavēt .10.

pātālabhūtalavyōma carinśadmācārina:.
Na dr̥ṣṭīmapi śaktistē rakṣita rāmanāmabhi: .11.

Rāmēti rāmabhadrēti rāmacandrēti yā smaraṇa.
Narō na lipyatē pāpa bhūtika mukti vindatī.12.

Jagajjētrakamantrēṇa rāmanāmanābhirakṣitam.
Ya: Kanthē dhārayēttasya kārastha: Sarvasid'dhāya: .13.

Vajrapan̄jaranāmēdaṁ yō rāmakavacam smarēt.
Avyahatāgya: Jayamaṅgalam sarvatra.14.

Ādiṣṭavan'yathā svapnē rāmarakṣmimā hara:.
Āṇi prātaḥkāḷī lihīlē prabud'dhō budhakauśikaḥ.15.

Śēṣaḥ kalpavr̥kṣaṁ virāmaḥ sakalapadam.
Abhirāmastrilōkānāṁ rāmaḥ śrīmaṁ sa naḥ prabhū: .16.

Taruṇau rupasampanau sukumārau mahābalau.
Pauṇḍarīkaviśālakṣau cirākr̥ṣṇajināmbarau.17.

Phalamulāśinau dantau tapasau brahmacārinau.
Putra daśarathasyaitau bhā'ū rāmalakṣmaṇau.18.

Śaraṇyō sarvasatvanāma śrēṣṭhau sarvadhanuṣamatam.
Rakṣāḥ kulanihantarāau trayētāṁ na raghuttamau.19.

Attasajjadhanuṣā viśuspr̥ṣā vakṣayā śuganiśaṅga saṅgīnau.
Rakṣāya mama rāmalakṣmaṇavagrata: Pathi sadā gacchatām.20.

Sambad'dha: Kavacī khaḍgī cāpabandharō yuvā.
Gacanamanōrthō smaraṇa rāma: Pātu sālakṣmaṇa: .21.

Rāmō dāśarathī: Śurō lakṣmaṇānucārō balī.
Kākuḷastha: Puruṣa: Pūrṇa: Kausalyayō raghuttama: .22.

Vēdāntavēdyō yajñēśa: Puraṇapuruṣōttama:.
Jānakīvallabha: Śrī pramēya parākrama: .23.

Ityētāni japēnnitaṁ madbhaktaḥ śrad'dhānvitaḥ.
Aśvamēdhādhikaṁ puṇyasamprapnōti na sanśaya: .24.

Rāma durvādalaśyāma padmākṣaṁ pitavāsam.
Stuvanti nāmbhiradivyarṇa tē sansārō nara: .25.

Rāma lakṣmaṇa pūrvaja raghuvara sītāpatī sundarama.
Kakuṭasthāna karuṇārṇavaṁ guṇanidhi viprapriyam dharmikam
rājēndra satyasandhama daśarathanayama śyāmalana śāntamūrtim.
Vandē lōkabhirāma raghukulatilaka rāghava rāvaṇarim.26.

Rāmāya rāmabhadrāya rāmacandrāya vēdhasē.
Raghunāthāya nāthāya sītāya: Patayē nama: .27.

Śrī rāma rāma raghunandana rāma rāma.
Śrī rāma rāma bharatagraja rāma rāma.
Śrī rāma rāma raṅkārakāśa rāma rāma.
Śrī rāma rāma śaraṇam bhava rāma rāma.28.

Śrīrāmacandracaraṇō mānasā smr̥ti.
Śrī rāmacandra caraṇau vacasa granthi.
Śrīrāmacandracaraṇō śirasā namāmi.
Śrīrāmacandra caraṇau śaraṇam prapadyē.29.

Mātā rāmō matapitā rāmacandra.
Svāmī rāmō matsakhā rāmacandra:.
Pratyēka gōṣṭīta rāmacandra dayālūra.
Nān'yāṁ jāṇatī bhōḷē, na jāṇatī.30.

Dakṣiṇē lakṣmaṇō yasya vāmē tu janakātmajā.
Pūratō mārutīryasya tan vandē raghunandanam.31.

Lōkābhirāma raṇaraṅgadhīrāma rājīvanētram raghuvanśanātham.
Kāruṇyarupaṁ karuṇākarantā śrīrāmacandra śaraṇam prapadyē.32.

Manōjavama māruttulyavēgama jitēndriyam bud'dhīmatana variṣṭhima.
Vātmajaṁ vanarūthamukṣiṁ śrīrāmadūtaṁ śaraṇa prapadyē.33.

Kujantaṁ rāmarāmēti madhuraṁ madhurākṣaram.
Āruhya kāvyaśākhā vandē vālmīkikōkilaṁ.34.

Āpadāmapahartāraṁ dātaraṁ sarvasampadām.
Lōkābhirāma śrīrāma bhūyō bhūyō namāmyaham.35.

Bharjanam bhavabījanamārjanam sukhasampadam.
Tarjana yamadūtāṁ rāmarāmēti garjanam.36.

Rāmō rājamaṇī: Sadā vijayatē rāma rāma ramēśa bhajē.
Ramēnābhihatā niścarcāmū rāmāya tasmai namaḥ.
Rāmannāsti pārāyaṇaṁ paratraṁ rāmasya dāsōsmyaham.
Rāmē cittalayaḥ sadā bhavatu mī bhō rāma mamudhara.37.

Rāma rāmēti rāmēti rāmē rāmē manōramē.
Sahasranāma tattulyaṁ rāmanāma varaṇēṁ.38.

Iti śrībud'dhakauśikaviracitaṁ śrīrāmarakṣāstōtram sampūrṇam.

Śrī sītārāmacandraparṇamastu.

 









Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं