Durga Ashtottar Stotra

Īśvara uvāca

śatanāma pravakṣyāmi śr̥ṇuṣva kamalānē.
Isya prasādamātrēṇa durgā prītā bhavēt satī. 1.

'Om satī sādhī bhavaprītā bhavānī bhavamōcanī.
Āryā durgā jayā cādyā trinētrā śūladhāriṇī. 2.

Pinākadhāriṇī citrā caṇḍaghaṇṭā mahātapāḥ.
Manōbud'dhirahaṅkārā cittarūpā citāḥ. 3.

Sarvamantramayī satyānanda svarūpinī.
Anantā bhāvinī bhāvyā bhavyābhyā sadagatiḥ. 4.

Śāmbhavī dēvamātā ca cāla ratnapriyā sadā.
Sarvavidyā dakṣakan'yā dakṣajñavināśinī. 5.

Aparṇānēkavarṇā ca pāṭalā pāṭalāvatī.
Paṭṭāmbara paridhānā kalamjīrarjinī. 6.

Amēyavikrama krurā sundarī surasundarī.
Vanadurgā ca mātaṅgī mataṅgamunipūjitā. 7.

Brāhmī māhēśvarī candrī kaumārī vaiṣṇavī tathā.
Cāmuṇḍā caiva vārāhī lakṣmīśca puruṣākr̥tiḥ. 8.

Vimalōtkarṣiṇī jñānā kriyā nityā ca bud'dhidā.
Bahulā bahulaprēmā sarvavāhana vāhanā. 9.

Niśumbhaśumbhahaninī mahiṣāsuramardinī.
Madhukaiṭabhahantrī ca caṇḍamuṇḍavināśinī. 10.

Sarvāsuravināśā ca sarvadānavaghātinī.
Sarvaśāstramayī satyā sarvāstradhāriṇī tathā. 11.

Anēkaśastrahastā ca anēkastrasya dhāriṇī.
Kumārī caikan'yā caśōrī yuvatīḥ. 12.

Aprauḍhā caiva prauḍhā vr̥d'dhā carmātā balapradā.
Mahōdarī muktakēśī ghōrarūpā mahābalā. 13.

Agnijvālā raudramukhī kālarātristapasvinī.
Nārāyaṇī bhadrakālī viṣṇumāyā jalōdarī. 14.

Śivadūtī karālī ca anantā īśvarī.
Kātyāyanī ca sāvitrī pratyakṣa brahmavādinī. 15.

Ya idaṁ prapaṭhēnnitaṁ durgānāmaśatāṣṭakam.
Nāsādhyaṁ vidyatē dēvī triṣu lōkēṣu pārvati. 16.

Dhanadhān'yaṁ sutaṁ jāyē hayaṁ hastinamēva ca.
Caturvargaṁ cāntē labhēnmuktiṁ caśvatīm. 17.

Kumārīṁ pūjyitvā tu dhyāvā dēvīṁ surēśvarīm.
Pūjayēt parayā bhaktyā paṭhēnnāmaśatāṣṭakam. 18.

Tasya sid'dhirbhavēd dēvī sarvaiḥ surairapi.
Rājānō dāsatāṁ yānti rājyaśriyamavāpnuyāt. 19.

Gōrōcanālakakumēva sindhūrapūramadhutrayēṇa.
Vilikhya yantra vidhinā vidhijñō bhavēt sadā dhārayatē purāriḥ. 20.

Bhaumāvāsyāniśāmagrē candrē śatabhiṣāṁ gatē.
Vilikhya prapaṭhēt stōtraṁ sa bhavēt sampadāṁ padam. 21.

The Durga Ashtottara Shatanamavali, also known as the Durga Ashtottara Shatanamastotra, is a revered Hindu prayer dedicated to Goddess Durga. It consists of 108 names or epithets of Goddess Durga, each highlighting different aspects of her divine attributes and qualities. Devotees recite this stotra as a form of worship and to seek the blessings and protection of Goddess Durga. It is especially popular during Navaratri, a nine-day festival dedicated to the worship of the Divine Mother.

Devotees recite these names with devotion to invoke the blessings and protection of Goddess Durga in their lives. The Durga Ashtottara Shatanamavali is a powerful form of prayer and a means of connecting with the divine feminine energy and the fierce yet compassionate nature of the goddess.









Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं