Ganesha Ashtottara Stotram

Nāyaka vio vighnarājo gaurīputro gaṇeśvaraḥ.
Skandāgrajovyayaḥ pūto dakṣozdhyakṣo dvijapriyaḥ. 1.

Agnigarvacchindraśrīpradō vāṇīpradaujyaḥ
sarvasid'dhipradaśrvatanayaḥ śarvarīpriyaḥ. 2.

Sarvātmakaḥ sr̥ṣṭikartā devonekāracitaśivaḥ.
Śud'dhō bud'dhipriyaśśānto brahmacārī gajānaḥ. 3.

Dvaimātreyo munistutyo bhakta vighnavināśanaḥ.
Ekadantaścaturbāhuśca turaśktisanyutaḥ. 4.

Lambōdaraśśūrpakarṇō harabrahma viduttamaḥ.
Kālo grahapatiḥ kāmī somasūryāgnilocanaḥ. 5.

Pāśāṅkuśadharaścaṇḍo guṇāto nirañjanaḥ.
Akalamaṣasvayansid'dhasid'dhārcitpadāmbujaḥ. 6.

Bījapūraphalāsaktō varadaśśataḥ kr̥tī.
Dvijapriyo vītabhayo gadī cakrīkṣucāpadhr̥t. 7.

Śrīdauja utpalakaraḥ śrīpatiḥ stutiharṣitaḥ.
Kuladribhaittā jaṭilaḥ kalikalmaṣanāśanaḥ. 8.

Candracūḍāmaṇiḥ kāntaḥ pāpahārī samitaḥ.
Aśritaśrīkarasaumyo bhaktavān̄chitadātāḥ. 9.

Śāntaḥ kaivalyasukhadasaccidānandavigrahaḥ.
Jñānī dayāyuto danto brahmadvaiṣavivarjitaḥ. 10.

Pramattadaityabhayadaḥ śrīkaṇṭho vibudheśvaraḥ.
Ramārcitōvidhirnāgarājajñōpavītavān. 11.

Sthūlakaṇṭhaḥ svayaṅkartā sāmaghōṣapriyaḥ.
Sthūlatuṇḍozgraṇīrdhīro vāgīśasid'dhikārakaḥ. 12.

Dūrvābilvapriyŏzvyaktamūrtirbhutamūrtimān.
Śailendratanujotsaṅgakhelanotsukamānasaḥ 13.

Svalāvaṇyasudhāsāro jitmathavigrahaḥ.
Samastajagadādhārō māyī mūṣakavāhanaḥ. 14.

Hr̥ṣṭastuṣṭaḥ prasannātmā sarvasid'dhipradāyakaḥ.
Aṣṭōttaraśate naivaṁ nāmāṁ vighneśvaraṁ vibhum. 15.

Tuṣṭāva śaṅkaraḥ putraṁ tripura hantumutyataḥ.
Yaḥ pūjayedanenaiva bhaktyā sid'dhivināyakam. 16.

Dūrvādalairbilvapatraiḥ puṣpairvā candanākṣataiḥ.
Sarvānkāmānavāpnōti sarvavighnaiḥ pramucayatai.

Ganesha Ashtottara is a revered Hindu practice that involves reciting a list of 108 divine names of Lord Ganesha. Each name signifies a unique attribute or aspect of the elephant-headed deity. Devotees chant these names as a form of devotion, seeking blessings and guidance from Lord Ganesha, who is believed to be the remover of obstacles and the harbinger of success and prosperity. This sacred recitation is often performed during Ganesha worship rituals, and it is a way to connect with the divine presence of Lord Ganesha.

Hindu scriptures have unveiled numerous methods of worshiping Lord Ganesha, one of which is the Ganesha Ashtottara. This sacred practice involves offering items such as Durva grass, flowers, sindoor (vermilion), ghee, lamps, and modak (a sweet delicacy) to Lord Ganesha during the worship ceremony. These offerings symbolize devotion and seek his divine grace and guidance.









Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं