Tulsi Stotra

Jagad'dhātrī namastubhyaṁ viṣṇōśca priyavallabhē.
Yatō brahmādiyō dēvāḥ sr̥ṣṭisthityantakāriṇaḥ.1.

Namastulasi kalyāṇi namō viṣṇupriyē śubhē.
Namō mōkṣapradēvi namaḥ sampatpradāyikē.2.

Tulasī pātu māṁ nityaṁ sarvāpadbhyō̕pi sarvadā.
Kīrtitāpi smr̥tā vāpi pavitrayati mānavam.3.

Namāmi śirasā dēvīṁ tulasīṁ vilasattanum.
Yāṁ dr̥ṣṭvā pāpinō martyā mucyantē sarvakilbiṣāt.4.

Tulasyā rakṣitaṁ sarvaṁ jagadētaccarācaram.
Yā vinihanti pāpāni dr̥ṣṭvā vā pāpabhirnaraiḥ.5.

Namastulasyatitarāṁ yasyai bad'dhvāñjaliṁ kalau.
Kalayanti sukhaṁ sarvaṁ striyō vaiśyastathā̕parē.6.

Tulasyā nāparaṁ kiñcid daivataṁ jagatītalē.
Yathā pavitrō lōkō viṣṇusaṅgēna vaiṣṇavaḥ.7.

Tulasyāḥ pallavaṁ viṣṇōḥ śirasyārōpitaṁ kalau.
Sthānayati sarvāni śrēyānsi varamastakē.8.

Tulasya sakalā dēvā vasanti satataṁ yataḥ.
Atastāmarcayēllōkē sarvān dēvān samarcayan.9.

Namastulasi sarvajñē puruṣōttamavallabhē.
Pāhimāṁ sarvapābhyaḥ sarvasampatpradāyikē.10.

Iti stōtraṁ purā gītaṁ puṇḍarīkēṇa dhīmatā.
Viṣṇumarcayatā nityaṁ śōbhanaistulasīdalaiḥ.11.

Tulasī śrīmahālakṣmīrvidyā yaśasvinī.
Dharmyā dharmānā dēvī dēvamanapriyā.12.

Lakṣmīpriyasakhī dēvī dyaurbhūmiracalā calā.
Ṣōḍaśaitāni nāmāni tulasyāḥ kīrtayannaraḥ.13.

Labhatē sutarāṁ bhaktimantē viṣṇupadaṁ labhēt.
Tulasī bhūrmahālakṣmīḥ padminī śrīharipriyā.14.

Tulasī śrīsakhi śubhē pāpahāriṇī puṇyadē.
Namastē nāradanutē nārāyaṇa manaḥpriyē.15.

The "Tulsi Stotra" is a devotional hymn or stotra dedicated to Tulsi, also known as Holy Basil. Tulsi is considered a sacred plant in Hinduism and is revered for its spiritual significance and medicinal properties. The Tulsi Stotra is a prayer that praises and seeks the blessings of Tulsi.

Tulsi Stotra, expresses devotion to Tulsi and acknowledges her importance in Hindu culture. Devotees may recite this stotra as a part of their daily prayers or during rituals involving Tulsi.

Tulsi is often associated with Lord Vishnu and Goddess Lakshmi, and it plays a significant role in Hindu religious ceremonies and festivals, particularly in worship rituals and offerings. The plant is believed to have purifying and healing properties, both spiritually and physically.










Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं