Rinharta Ganesh Stotra

Rishyadi-Nyasah

sadā-śiva r̥ṣayē namaḥ śirasi,
anuṣṭupahēdasē namaḥ mukhē,

śrī'r̥ṇa-hartā gaṇapati dēvatāyai namaḥ

hr̥di, glu bījāya namaḥ
guhyē, gaṁ śuktayē namaḥ pādayō,

gōṁ kīlakāya namaḥ nābhau,
mama sakala-r̥ṇa-nāśārthē japē viniyōgāya namaḥ añjalau.

Kara-n'yāsaḥ

'om gaṇēśa aṅguṣṭhābhyāṁ namaḥ,
r̥ṇa chindhi tarjanībhyāṁ namaḥ,

varēṇyaṁ madhyamābhyāṁ namaḥ,
huṁ anāmikābhyāṁ namaḥ,

namaḥ kaniṣṭhikābhyāṁ namaḥ,
phaṭa-tala-kara-pr̥ṣṭhābhyāṁ namaḥ.

Ṣaḍaṅga-n'yāsaḥ

'om gaṇēśa hr̥dayāya namaḥ, r̥ṇa chindhi śirasē svāhā, varēṇyaṁ śikhāyai vaṣaṭa, huṁ kavacāya hum, namaḥ nētra-trayāya vauṣaṭa, phaṭ astrāya phaṭ.

Dhyānaḥ

'om sindūra-varṇa dvi-bhujaṁ gaṇēśaṁ, lambōdaraṁ padma-dalē niviṣṭam.
Brahmādi-dēvaiḥ pari-sēvyamānaṁ, sid'dhairyutaṁ taṁ praṇamāmi dēvam.

‘Āvāhana’ ādi kara pañcōpacārōṁ sē athavā ‘mānasika pūjana’ karē.

Kavaca-pāṭha

'Om āmōdaśca śiraḥ pātu, pramōdaśca śikhōpari, sam'mōdō bhrū-yugē pātu, bhrū-madhyē ca gaṇādhīpaḥ.
Gaṇa-krīḍaścakṣuryugaṁ, nāsāyāṁ gaṇa-nāyakaḥ, jihvāyāṁ sumukhaḥ pātu, grīvāyāṁ durm'mukhaḥ.

Vighnō hr̥dayē pātu, bāhu-yugmē sadā mama, vighna-karttā ca udarē, vighna-hartā ca liṅgakē.
Gaja-vakṭrō kaṭi-dēśē, ēka-dantō nitambakē, lambōdaraḥ sadā pātu, guhya-dēśē mamāruṇaḥ.

Vyāla-yajñōpavītī māṁ, pātu pāda-yugē sadā, jāpakaḥ sarvadā pātu, jānu-jaṅgē gaṇādhipaḥ.

Haridrāḥ sarvadā pātu, sarvāṅgē gaṇa-nāyakaḥ.

Stōtra-pāṭha

Sr̥ṣṭyādau brahmaṇā samyak, pūjitaḥ phala-sid'dhayē.
Sadaiva pārvatī-putraḥ, r̥ṇa-nāśaṁ tu mē..1

Tripurasya vadhāt pūrvaṁ-śambhunā samyagarcitaḥ.
Hiraṇya-kaśyapvādīnāṁ, vadhārthē viṣṇurṇacitaḥ..2

Mahiṣya vadhē dēvyā, gaṇa-nāthaḥ prapūjitaḥ.
Tārakasya vadhāt pūrvaṁ, kumārēṇa prapujitaḥ..3

Bhāskarēṇa gaṇēśō hi, pūjitaścavi-sid'dhayē.
Śaśinā kānti-vr̥d'dhayarthaṁ, pūjitō gaṇanāyakaḥ.

Pālanāya capasāṁ, viśvāmitrēṇa pūjitaḥ..4

Phala-śruti

Idaṁ tvr̥ṇa-hara-stōtraṁ, tīvra-dāridrya-nāśanam, ēka-vāraṁ paṭhēnitaṁ, varṣamēkaṁ samitaḥ.
Dāridryaṁ dāruṇa tyaktvā, kubēra-samatāṁ vrajēt.

Mantraḥ- “'om gaṇēśa! R̥ṇaṁ chindhi varēṇyaṁ huṁ namaḥ phaṭ”

The "Rinharta Ganesh Stotra" is a sacred hymn dedicated to Lord Ganesha, known as the remover of obstacles and the giver of wealth. This powerful stotra holds immense significance, especially for those burdened by debt.

When a person's debts have escalated significantly, the "Rinharta Ganesh Stotra" becomes exceptionally beneficial. Regularly reciting this stotra is believed to provide relief to debtors and prevent further financial struggles. This stotra, found in the Brahmaand Purana, carries great sanctity and potency. By reciting it daily with unwavering faith, devotion, and focus, devotees can find solace as it helps eliminate all debts and fulfills their heartfelt desires.

The term "Rinharta" signifies Lord Ganesha, with its English translation being "The giver of wealth." In Hindi, "Rinharta" is derived from "Rinn" or "Rinnam," meaning "debt," and "harta," meaning "remover."

Ganapati, also known as Ganesha, symbolizes intelligence within the body. According to Hindu beliefs, he represents Maha, the highest form of Prakriti in the process of creation. In contemporary terms, intelligence represents the higher mind and is essential for reasoning and discernment.









Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं