दत्तात्रेय अष्ट चक्र स्तोत्रम्

दत्तात्रेयाष्टचक्रबीज स्तोत्रम्

श्रीदत्तषट्चक्रस्तोत्रम् अजपाजपस्तोत्रं च ।
श्रीगणेशाय नमः । श्री गुरवे नमः ।

दिगंबरं भस्मसुगन्धलेपनं चक्रं त्रिशूलं डमरुं गदां च ।
पद्मासनस्थं ऋषिदेववन्दितं दत्तात्रेयध्यानमभीष्टसिद्धिदम् ॥ 1॥

मूलाधारे वारिजपद्मे सचतुष्के वंशंषंसं वर्णविशालैः सुविशालैः ।
रक्तं वर्णं श्रीभगवतं गणनाथं दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ 2॥

स्वाधिष्ठाने षट्दलपद्मे तनुलिंगे बालान्तैस्तद्वर्णविशालैः सुविशालैः ।
पीतं वर्णं वाक्पतिरूपं द्रुहिणं तं दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ 3॥

नाभौ पद्मे पत्रदशांके डफवर्णे लक्ष्मीकान्तं गरूढारूढं मणिपूरे ।
नीलवर्णं निर्गुणरूपं निगमाक्षं दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ 4॥

हृत्पद्मांते द्वादशपत्रे कठवर्णे अनाहतांते वृषभारूढं शिवरूपम् ।
सर्गस्थित्यंतां कुर्वाणं धवलांगं दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥5 ॥

कंठस्थाने चक्रविशुद्धे कमलान्ते चंद्राकारे षोडशपत्रे स्वरवर्णे
मायाधीशं जीवशिवं तं भगवंतं दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ 6॥

आज्ञाचक्रे भृकुटिस्थाने द्विदलान्ते हं क्षं बीजं ज्ञानसमुद्रं गुरूमूर्तिं
विद्युत्वर्णं ज्ञानमयं तं निटिलाक्षं दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ 7॥

मूर्ध्निस्थाने वारिजपद्मे शशिबीजं शुभ्रं वर्णं पत्रसहस्रे ललनाख्ये
हं बीजाख्यं वर्णसहस्रं तूर्यांतं  दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ 8॥

ब्रह्मानन्दं ब्रह्ममुकुन्दं भगवन्तं ब्रह्मज्ञानं ज्ञानमयं तं स्वयमेव
परमात्मानं ब्रह्ममुनीद्रं भसिताङ्गं दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ 9॥

दत्तात्रेय स्तोत्र भगवान दत्तात्रेय को समर्पित एक भजन या प्रार्थना है, जो हिंदू धर्म में एक समग्र देवता हैं, जो भगवान ब्रह्मा (निर्माता), भगवान विष्णु (संरक्षक), और भगवान शिव (संहारक) के पहलुओं को जोड़ते हैं। भगवान दत्तात्रेय को अक्सर तीन सिर और छह भुजाओं वाले एक ऋषि के रूप में चित्रित किया जाता है, और उन्हें गुरुओं का गुरु, परम शिक्षक माना जाता है जो आध्यात्मिक ज्ञान प्रदान करते हैं।

यह स्तोत्र भक्तों के लिए अपनी श्रद्धा व्यक्त करने और भगवान दत्तात्रेय का आशीर्वाद और मार्गदर्शन प्राप्त करने का एक तरीका है। यह भगवान दत्तात्रेय के दिव्य गुणों और एक आध्यात्मिक शिक्षक के रूप में उनकी भूमिका को स्वीकार करता है जो साधकों को आत्म-प्राप्ति और मुक्ति के मार्ग पर ले जा सकता है। भक्त अक्सर अपने जीवन में भगवान दत्तात्रेय की कृपा पाने के लिए भक्ति और विश्वास के साथ इस स्तोत्र का पाठ करते हैं।







2024 के आगामी त्यौहार और व्रत











दिव्य समाचार












ENहिं