Bhagavad Gita Chapter 1, Shlok 8

bhavānbhīṣhmaśhcha karṇaśhcha kṛipaśhcha samitiñjayaḥ
aśhvatthāmā vikarṇaśhcha saumadattis tathaiva cha

Meaning: There are personalities like yourself, Bheeshma, Karna, Kripa, Ashwatthama, Vikarn, and Bhurishrava, who are ever victorious in battle.

Word by Word Meaning:

bhavān - yourself
bhīṣhmaḥ - Bheeshma
cha - and
karṇaḥ - Karna
kṛipaḥ - Kripa
samitim-jayaḥ - victorious in battle
aśhvatthāmā - Ashvatthama
vikarṇaḥ - Vikarna
saumadattiḥ - Bhurishrava
tathā - thus
eva - even
cha - also




Upcoming Festivals & Vrat 2024











The Divine News










ENहिं