Bhagavad Gita Chapter 2, Shlok 40

nehābhikrama-nāśho ’sti pratyavāyo na vidyate
svalpam apyasya dharmasya trāyate mahato bhayāt

Working in this state of consciousness, there is no loss or adverse result, and even a little effort saves one from great danger.

Word by Word Meaning:

na - not
iha - in this
abhikrama - efforts
nāśhaḥ - loss
asti - there is
pratyavāyaḥ - adverse result
na - not
vidyate - is
su-alpam - a little
api - even
asya - of this
dharmasya - occupation
trāyate - saves
mahataḥ - from great
bhayāt - danger




Upcoming Festivals & Vrat 2024











The Divine News










ENहिं