Bhagavad Gita Chapter 2, Shlok 68

tasmād yasya mahā-bāho nigṛihītāni sarvaśhaḥ
indriyāṇīndriyārthebhyas tasya prajñā pratiṣhṭhitā

Therefore, one who has restrained the senses from their objects, O mighty armed Arjun, is firmly established in transcendental knowledge.

Word by Word Meaning:

tasmāt - therefore
yasya - whose
mahā-bāho - mighty-armed one
nigṛihītāni - restrained
sarvaśhaḥ - completely 
indriyāṇi - senses
indriya-arthebhyaḥ - from sense objects
tasya - of that person
prajñā - transcendental knowledge
pratiṣhṭhitā - remains fixed




Upcoming Festivals & Vrat 2024











The Divine News










ENहिं