Bhagavad Gita Chapter 3, Shlok 17

yas tvātma-ratir eva syād ātma-tṛiptaśh cha mānavaḥ
ātmanyeva cha santuṣhṭas tasya kāryaṁ na vidyate

But those who rejoice in the self, who are illumined and fully satisfied in the self, for them, there is no duty.'

Word by Word Meaning:

yaḥ - who
tu - but
ātma-ratiḥ - rejoice in the self
eva - certainly
syāt - is
ātma-tṛiptaḥ - self-satisfied
cha - and
mānavaḥ - human being
ātmani - in the self
eva - certainly
cha - and
santuṣhṭaḥ - satisfied
tasya - his
kāryam - duty
na - not
vidyate - exist

 




Upcoming Festivals & Vrat 2024











The Divine News










ENहिं