श्री अष्ट लक्ष्मी स्तोत्रम्

🕉️ आदिलक्ष्मीः ।

सुमनसवन्दितसुन्दरि माधवि चन्द्रसहोधरि हेममये।
मुनिगणमण्डितमोक्षप्रदायिनि मञ्जुलभाषिणि वेदनुते॥
पङ्कजवासिनि देवसुपूजितसद्गुणवर्षिणि शान्तिनुते।
जय जय हे मधुसूदनकाञ्चनधे रुचिराङ्गि आदिलक्ष्मि परमाश्रयेऽहम्॥

🪙 धनलक्ष्मीः ।

अधिजगदंबिके वैभवगात्रे शैलेन्द्रतनये तेजोमये।
शुभगुणमण्डितमञ्जुलमन्दस्मिते जय जय हे मधुसूदनकाञ्चनधे।
रुचिराङ्गि धनलक्ष्मि परमाश्रयेऽहम्॥

🛡️ धैर्यलक्ष्मीः ।

जय वरवर्णिनि वैष्णवि भार्गवि मन्त्रस्वरूपिणि मन्त्रनुते।
गुणगणमण्डितभूषणभूषितशान्तिसमावृतसारसते॥
धरणिधरमन्दिरमन्दरसिन्धुसुशोभितगानविलासिनि।
जय जय हे मधुसूदनकाञ्चनधे रुचिराङ्गि धैर्यलक्ष्मि परमाश्रयेऽहम्॥

🐘 गजलक्ष्मीः ।

जय जय दुग्धाब्धिसंभवे कामितफले भुक्तिमुक्तिप्रदायिनि।
रविसहिततेजःप्रभाभासे प्रकटविकसितपङ्कजवासिनि॥
सुरगणपूजितसुपूजितपादयुगे जय जय हे मधुसूदनकाञ्चनधे।
रुचिराङ्गि गजलक्ष्मि परमाश्रयेऽहम्॥

👶 सन्तानलक्ष्मीः ।

अति कामदायिनि मोहितचञ्चलि रामविवाहिनि सत्त्वमये।
गुणगणवाति लोकहितैषिणि नादवधूतपदाम्बुजसिन्धुमते॥
सकलसुरसुरसेवितपादयुगे जय जय हे मधुसूदनकाञ्चनधे।
रुचिराङ्गि सन्तानलक्ष्मि परमाश्रयेऽहम्॥

🏆 विजयलक्ष्मीः ।

जय जय सहस्रशिरोमणिमण्डितशुभ्रविभूषितगात्रमये।
अनुदिनमर्चितकर्मविचक्षणशुभप्रददायकशान्तिनुते॥
सुरवरपूजितसुपूजितपादयुगे जय जय हे मधुसूदनकाञ्चनधे।
रुचिराङ्गि विजयलक्ष्मि परमाश्रयेऽहम्॥

👑 ऐश्वर्यलक्ष्मीः ।

प्रणतसुरवन्दितभार्गवि भार्गविनन्दितसुप्रभयाम्।
मणिगणखचितकान्तिनिवासिनि करुणारससिन्धुमये॥
शरणागतलोकहितैषिणि जय जय हे मधुसूदनकाञ्चनधे।
रुचिराङ्गि ऐश्वर्यलक्ष्मि परमाश्रयेऽहम्॥

🔁 पुनः धनलक्ष्मीः ।

चिकुरकुन्तलचित्रगानमणिमेखलाशोभितमध्यगते।
कनकचम्पकपुष्पगौरिविगते जय जय हे मधुसूदनकाञ्चनधे।
रुचिराङ्गि धनलक्ष्मि परमाश्रयेऽहम्॥

॥ इति श्री अष्टलक्ष्मी स्तोत्रं सम्पूर्णम् ॥









प्रश्न और उत्तर







2025 के आगामी त्यौहार और व्रत











दिव्य समाचार











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं