Bhagavad Gita Chapters

The Bhagavad Gita has 18 chapters, and 700 Gita verses. All these verses were in Sanskrit language. In all these verses, Karma, Dharma, Karma, birth, death, truth and untruth are the answers to all important questions related to life. The day Lord Krishna gave the teachings of the Gita, the day is famous as 'Geeta Jayanti'. It is a festival for Hindus.


240 Results
Bhagavad Gita Chapter 1, Shlok  2

Bhagavad Gita Chapter 1, Shlok 2

On observing the Pandava army standing in military formation, King Duryodhan approached his teacher Dronacharya, and said the following words.
Bhagavad Gita Chapter 1, Shlok 1

Bhagavad Gita Chapter 1, Shlok 1

O Sanjay, after gathering on the holy field of Kurukshetra, and desiring to fight, what did my sons and the sons of Pandu do?
Bhagavad Gita Chapter 1, Shlok 10

Bhagavad Gita Chapter 1, Shlok 10

aparyāptaṁ tadasmākaṁ balaṁ bhīṣhmābhirakṣhitam paryāptaṁ tvidameteṣhāṁ balaṁ bhīmābhirakṣhitam
Bhagavad Gita Chapter 1, Shlok 11

Bhagavad Gita Chapter 1, Shlok 11

ayaneṣhu cha sarveṣhu yathā-bhāgamavasthitāḥ bhīṣhmamevābhirakṣhantu bhavantaḥ sarva eva hi
Bhagavad Gita Chapter 1, Shlok 12

Bhagavad Gita Chapter 1, Shlok 12

tasya sañjanayan harṣhaṁ kuru-vṛiddhaḥ pitāmahaḥ siṁha-nādaṁ vinadyochchaiḥ śhaṅkhaṁ dadhmau pratāpavān
Bhagavad Gita Chapter 1, Shlok 13

Bhagavad Gita Chapter 1, Shlok 13

tataḥ śhaṅkhāśhcha bheryaśhcha paṇavānaka-gomukhāḥ sahasaivābhyahanyanta sa śhabdastumulo ’bhavat
Bhagavad Gita Chapter 1, Shlok 14

Bhagavad Gita Chapter 1, Shlok 14

tataḥ śhvetairhayairyukte mahati syandane sthitau mādhavaḥ pāṇḍavaśhchaiva divyau śhaṅkhau pradadhmatuḥ
Bhagavad Gita Chapter 1, Shlok 15

Bhagavad Gita Chapter 1, Shlok 15

pāñchajanyaṁ hṛiṣhīkeśho devadattaṁ dhanañjayaḥ pauṇḍraṁ dadhmau mahā-śhaṅkhaṁ bhīma-karmā vṛikodaraḥ
Bhagavad Gita Chapter 1, Shlok 16

Bhagavad Gita Chapter 1, Shlok 16

anantavijayaṁ rājā kuntī-putro yudhiṣhṭhiraḥ nakulaḥ sahadevaśhcha sughoṣha-maṇipuṣhpakau
Bhagavad Gita Chapter 1, Shlok 17

Bhagavad Gita Chapter 1, Shlok 17

dhṛiṣhṭadyumno virāṭaśhcha sātyakiśh chāparājitaḥ drupado draupadeyāśhcha sarvaśhaḥ pṛithivī-pate
Bhagavad Gita Chapter 1, Shlok 18

Bhagavad Gita Chapter 1, Shlok 18

drupado draupadeyāśhcha sarvaśhaḥ pṛithivī-pate saubhadraśhcha mahā-bāhuḥ śhaṅkhāndadhmuḥ pṛithak pṛithak
Bhagavad Gita Chapter 1, Shlok 19

Bhagavad Gita Chapter 1, Shlok 19

sa ghoṣho dhārtarāṣhṭrāṇāṁ hṛidayāni vyadārayat nabhaśhcha pṛithivīṁ chaiva tumulo abhyanunādayan
Bhagavad Gita Chapter 1, Shlok 20

Bhagavad Gita Chapter 1, Shlok 20

atha vyavasthitān dṛiṣhṭvā dhārtarāṣhṭrān kapi-dhwajaḥ pravṛitte śhastra-sampāte dhanurudyamya pāṇḍavaḥ hṛiṣhīkeśhaṁ tadā vākyam idam āha mahī-pate
Bhagavad Gita Chapter 1, Shlok 21

Bhagavad Gita Chapter 1, Shlok 21

arjuna uvācha senayor ubhayor madhye rathaṁ sthāpaya me ’chyuta
Bhagavad Gita Chapter 1, Shlok 22

Bhagavad Gita Chapter 1, Shlok 22

yāvadetān nirīkṣhe ’haṁ yoddhu-kāmān avasthitān kairmayā saha yoddhavyam asmin raṇa-samudyame
Bhagavad Gita Chapter 1, Shlok 23

Bhagavad Gita Chapter 1, Shlok 23

yotsyamānān avekṣhe ’haṁ ya ete ’tra samāgatāḥ dhārtarāṣhṭrasya durbuddher yuddhe priya-chikīrṣhavaḥ
Bhagavad Gita Chapter 1, Shlok 24

Bhagavad Gita Chapter 1, Shlok 24

evam ukto hṛiṣhīkeśho guḍākeśhena bhārata senayor ubhayor madhye sthāpayitvā rathottamam
Bhagavad Gita Chapter 1, Shlok 25

Bhagavad Gita Chapter 1, Shlok 25

bhīṣhma-droṇa-pramukhataḥ sarveṣhāṁ cha mahī-kṣhitām uvācha pārtha paśhyaitān samavetān kurūn iti
Bhagavad Gita Chapter 1, Shlok 26

Bhagavad Gita Chapter 1, Shlok 26

tatrāpaśhyat sthitān pārthaḥ pitṝīn atha pitāmahān āchāryān mātulān bhrātṝīn putrān pautrān sakhīṁs tathā śhvaśhurān suhṛidaśh chaiva senayor ubhayor api
Bhagavad Gita Chapter 1, Shlok 27

Bhagavad Gita Chapter 1, Shlok 27

tān samīkṣhya sa kaunteyaḥ sarvān bandhūn avasthitān kṛipayā parayāviṣhṭo viṣhīdann idam abravīt
Bhagavad Gita Chapter 1, Shlok 28

Bhagavad Gita Chapter 1, Shlok 28

arjuna uvācha dṛiṣhṭvemaṁ sva-janaṁ kṛiṣhṇa yuyutsuṁ samupasthitam sīdanti mama gātrāṇi mukhaṁ cha pariśhuṣhyati
Bhagavad Gita Chapter 1, Shlok 29

Bhagavad Gita Chapter 1, Shlok 29

vepathuśh cha śharīre me roma-harṣhaśh cha jāyate
Bhagavad Gita Chapter 1, Shlok 3

Bhagavad Gita Chapter 1, Shlok 3

Respected teacher! Behold the mighty army of the sons of Pandu, so expertly arrayed for battle by your own gifted disciple, the son of Drupad.
Bhagavad Gita Chapter 1, Shlok 30

Bhagavad Gita Chapter 1, Shlok 30

gāṇḍīvaṁ sraṁsate hastāt tvak chaiva paridahyate na cha śhaknomy avasthātuṁ bhramatīva cha me manaḥ

Upcoming Festival & Vrat 2021

Today Date (Aaj Ki Tithi)

Latest Articles


You Can Also Visit

X
n