Bhagavad Gita Chapter 3, Shlok 23

yadi hyahaṁ na varteyaṁ jātu karmaṇyatandritaḥ
mama vartmānuvartante manuṣhyāḥ pārtha sarvaśhaḥ

For if I did not carefully perform the prescribed duties, O Parth, all men would follow my path in all respects.

Word by Word Meaning:

yadi - if
hi - certainly
aham - I
na - not
varteyam - thus engage
jātu - ever
karmaṇi - in the performance of prescribed duties
atandritaḥ - carefully
mama - my
vartma - path
anuvartante - follow
manuṣhyāḥ - all men
pārtha - Arjun, the son of Pritha
sarvaśhaḥ - in all respects

 




Upcoming Festivals & Vrat 2024











The Divine News










ENहिं