Bhagavad Gita Chapter 2, Shlok 33

atha chet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣhyasi
tataḥ sva-dharmaṁ kīrtiṁ cha hitvā pāpam avāpsyasi

If, however, you refuse to fight this righteous war, abandoning your social duty and reputation, you will certainly incur sin.

Word by Word Meaning:

atha chet - if, however 
tvam - you
imam - this
dharmyam saṅgrāmam - righteous war
na - not
kariṣhyasi - act
tataḥ - then
sva-dharmam - one’s duty in accordance with the Vedas
kīrtim - reputation
cha - and
hitvā - abandoning
pāpam - sin
avāpsyasi - will incur




Upcoming Festivals & Vrat 2024











The Divine News










ENहिं