Bhagavad Gita Chapter 1, Shlok 16

anantavijayaṁ rājā kuntī-putro yudhiṣhṭhiraḥ
nakulaḥ sahadevaśhcha sughoṣha-maṇipuṣhpakau

King Yudhishthir, blew the Anantavijay, while Nakul and Sahadev blew the Sughosh and Manipushpak.

Word by Word Meaning:

ananta-vijayam - the conch named Anantavijay
rājā - king
kuntī-putraḥ - son of Kunti
yudhiṣhṭhiraḥ - Yudhishthir
nakulaḥ - Nakul
sahadevaḥ - Sahadev
cha - and
sughoṣha-maṇipuṣhpakau - the conche shells named Sughosh and Manipushpak

 



Upcoming Festivals & Vrat 2024











The Divine News










ENहिं