Bhagavad Gita Chapter 1, Shlok 17

dhṛiṣhṭadyumno virāṭaśhcha sātyakiśh chāparājitaḥ
drupado draupadeyāśhcha sarvaśhaḥ pṛithivī-pate

The excellent archer and king of Kashi, the great warrior Shikhandi, Dhrishtadyumna, Virat, and the invincible Satyaki.

Word by Word Meaning:

kāśhyaḥ - King of Kashi
cha - and
parama-iṣhu-āsaḥ - the excellent archer
śhikhaṇḍī - Shikhandi
cha - also
mahā-rathaḥ - warriors who could single handedly match the strength of ten thousand ordinary warriors
dhṛiṣhṭadyumnaḥ - Dhrishtadyumna
virāṭaḥ - Virat
cha - and
sātyakiḥ - Satyaki
aparājitaḥ - invincible




Upcoming Festivals & Vrat 2024











The Divine News










ENहिं