Bhagavad Gita Chapter 2, Shlok 61

tāni sarvāṇi sanyamya yukta āsīta mat-paraḥ
vaśhe hi yasyendriyāṇi tasya prajñā pratiṣhṭhitā

They are established in perfect knowledge, who subdue their senses and keep their minds ever absorbed in me.

Word by Word Meaning:

tāni - them
sarvāṇi - all
sanyamya - subduing
yuktaḥ - united
āsīta - seated
mat-paraḥ - toward me (Shree Krishna)
vaśhe - control
hi - certainly
yasya - whose
indriyāṇi - senses
tasya - their
prajñā - perfect knowledge
pratiṣhṭhitā - is fixed




Upcoming Festivals & Vrat 2024











The Divine News










ENहिं