Bhagavad Gita Chapter 2, Shlok 66

nāsti buddhir-ayuktasya na chāyuktasya bhāvanā
na chābhāvayataḥ śhāntir aśhāntasya kutaḥ sukham

But an undisciplined person, who has not controlled the mind and senses, can neither have a resolute intellect nor steady contemplation on God. For one who never unites the mind with God there is no peace; and how can one who lacks peace be happy?

Word by Word Meaning:

na - not
asti - is
buddhiḥ - intellect
ayuktasya - not united
na - not
cha - and
ayuktasya - not united
bhāvanā - contemplation
na - nor
cha - and
abhāvayataḥ - for those not united
śhāntiḥ - peace
aśhāntasya - of the unpeaceful
kutaḥ - where
sukham - happiness




Upcoming Festivals & Vrat 2024











The Divine News










ENहिं