Bhagavad Gita Chapter 4, Shlok 36

api ched asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛit-tamaḥ
sarvaṁ jñāna-plavenaiva vṛijinaṁ santariṣhyasi

Even those who are considered the most immoral of all sinners can cross over this ocean of material existence by seating themselves in the boat of divine knowledge.

Word by Word Meaning:

api - even
chet - if
asi - you are
pāpebhyaḥ - sinners
sarvebhyaḥ - of all
pāpa-kṛit-tamaḥ - most sinful
sarvam - all
jñāna-plavena - by the boat of divine knowledge
eva - certainly
vṛijinam - sin
santariṣhyasi - you shall cross over




Upcoming Festivals & Vrat 2024











The Divine News










ENहिं