Bhagwat Stuti

Important information

  • Shrimad Bhagavata, also known as Bhagavata Purana, is one of the greatest Puranas of Hinduism. It is the most sacred book of the Hindus and is highly revered by the devotees of Lord Vishnu.

Bhīṣma Uvāca

iti mātr̥rūpakalpitā vitr̥ṣṇā bhagavatī satvatpuṅgavē vibhumni |
Svasukhamupagatē kvacidvihartuṁ prakr̥timupēyuśi yadbhavapravāḥ ||1||

Tribhuvanakāmana tamalavarṇam ravikara gauravarambarama dadhanē |
Vapuralakakulavr̥tānabajaṁ vijyāsakhē ratirastu mē'navadyā ||2||

Yudhi turgarjōvidhumraviśvakacālulitaśramavaryālaṅkr̥tasya |
Mama niśitaśarīravibhidayamāna carma vilāsī kr̥ṣṇa ātmā ||3||

Sapadi sakhivacō niśamya madhi nijaparyōrabalyō ratham guntava |
Sthaivatī parasainikayurākṣaṇā hratāvatī pārthasakhē ratirmastu ||4||

Vyavahitapratnāmukhaṁ nirikṣvā svajanavadhādvimukhyā dōṣabud'dhyā |
Kumatimhārdātmavidyā yaśacaraṇaratiḥ paramasya tasya mēstu ||5||

Svanigamamapahāya matpratijñāmr̥tādhikārtumavaplutō rathasthaḥ|
Dhr̥tarathacaraṇōbhyācaladagurahariva hantumibhaṁ gaṭōṭaryaḥ||6||

Śītaviśikhāhatō viṣīradanśaḥ kṣatajaparipluta atirēkāmmadhyē |
Prasabhambisāra madavadhārtha sā bhavatu madhyē bhagavāna gatiramukunda: ||7||

Vijayarathakuṭumba attatōtrē dhr̥tahayarāśminī tacchriyēkṣaṇiyē |
Bhagavatē ratirastu mē mumurśōryamiha nirākṣya gata: Sarūpam ||8||

Lalitāgativilasavalaguhaspraṇayanarīkṣaṇakalpitōrumanaḥ |
Kr̥tamanukr̥tatvatyā unmādandhāḥ prakr̥timaṅgakila yasya gōpavadhva: ||9||

Munigannripavaryasaṅkulēnta: Sadāsi yudhiṣṭhirarājasūya ēṣam |
Ar'hanmupēḍa ikṣāṇiyō mama dr̥ṣigōcara ēṣa avirātmā ||10||

Tamimamahāmajaṁ śarirabhajana hradi hr̥dī dhiṣṭhitamatmakalpitanāma |
Pratidriṣmiva nākadharkamēkaṁ samādhigatō̕smi dhūtabhēdamōha: ||11||







Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं