Ādityahṛdayam

Important information

  • The Yudh Kanda (6.105) of Valmiki's Ramayana is a Hindu devotional hymn dedicated to the god Aditya or the Suyra Dev. This hymn was recited to Rama by sage Agastya on the battlefield before fighting the demon king Ravana. Shri Ram who was weary after a long battle with various warriors of Lanka. In this, sage Agastya teaches Shri Ram the process of worshiping Aditya (for power) to defeat the enemy.

Tato yuddhapariśrāntaṃ samare cintayā sthitam .
rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam ॥ 1 ॥
    
Daivataiśca samāgamya draṣṭumabhyāgato raṇam .    
upāgamyābravīdrāmamagastyo bhagavān ṛṣiḥ ॥ 2 ॥
    
Rāma rāma mahābāho śṛṇu guhyaṃ sanātanam .
yena sarvānarīn vatsa samare vijayiṣyase ॥ 3 ॥
    
ādityahṛdayaṃ puṇyaṃ sarvaśatruvināśanam .
jayāvahaṃ japam nityam akṣayaṃ paramaṃ śivam ॥ 4 ॥
    
sarvamaṅgalamāṅgalyaṃ sarvapāpapraṇāśanam .
cintāśokapraśamanam āyurvardhanamuttamam ॥ 5 ॥
    
raśmimantaṃ samudyantaṃ devāsuranamaskṛtam .
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram ॥ 6 ॥
    
sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ .
eṣa devāsuragaṇālm̐lokān pāti gabhastibhiḥ ॥ 7 ॥
    
eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ .
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ ॥ 8 ॥
    
pitaro vasavaḥ sādhyā aśvinau maruto manuḥ .
vāyurvahniḥ prajāh prāṇa ṛtukartā prabhākaraḥ ॥ 9 ॥
    
ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān .
suvarṇasadṛśo bhānurhiraṇyaretā divākaraḥ ॥ 10 ॥
    
haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān .
timironmathanaḥ śambhustvaṣṭā mārtāṇḍakoṃ'śumān ॥ 11 ॥
    
hiraṇyagarbhaḥ śiśirastapano bhāskaro raviḥ .
agnigarbho'diteḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ॥ 12 ॥
    
vyomanāthastamobhedī ṛgyajuḥsāmapāragaḥ .
ghanavṛṣṭirapāṃ mitro vindhyavīthīplavaṅgamaḥ ॥ 13 ॥
    
ātapī maṇḍalī mṛtyuḥ piṅgalaḥ sarvatāpanaḥ .
kavirviśvo mahātejā raktaḥ sarvabhavodbhavaḥ ॥ 14 ॥
    
nakṣatragrahatārāṇāmadhipo viśvabhāvanaḥ .
tejasāmapi tejasvī dvādaśātmannamo'stu te ॥ 15 ॥
    
namaḥ pūrvāya giraye paścimāyādraye namaḥ .
jyotirgaṇānāṃ pataye dinādhipataye namaḥ ॥ 16 ॥
    
jayāya jayabhadrāya haryaśvāya namo namaḥ .
namo namaḥ sahasrāṃśo ādityāya namo namaḥ ॥ 17 ॥
    
nama ugrāya vīrāya sāraṅgāya namo namaḥ .
namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ ॥ 18 ॥
    
brahmeśānācyuteśāya sūryāyādityavarcase .
bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ ॥ 19 ॥
    
tamoghnāya himaghnāya śatrughnāyāmitātmane .
kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ ॥ 20 ॥
    
taptacāmīkarābhāya vahnaye viśvakarmaṇe .
namastamo'bhinighnāya rucaye lokasākṣiṇe ॥ 21 ॥
    
nāśayatyeṣa vai bhūtaṃ tadeva sṛjati prabhuḥ .
pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ ॥ 22 ॥
    
eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ .
eṣa evāgnihotraṃ ca phalaṃ caivāgnihotriṇām ॥ 23 ॥
    
vedāśca kṛtavaścaiva kṛtūnāṃ phalameva ca .
yāni kṛtyāni lokeṣu sarva eṣa raviḥ prabhuḥ ॥ 24 ॥

॥ Phalaśrutiḥ ॥

enamāpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca .
kīrtayan puruṣaḥ kaścinnāvasīdati rāghava ॥ 25 ॥
    
pūjayasvainamekāgro devadevaṃ jagatpatim .
etat triguṇitaṃ japtvā yuddheṣu vijayiṣyasi ॥ 26 ॥
    
asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ jahiṣyasi .
evamuktvā tadāgastyo jagāma sa yathāgatam ॥ 27 ॥
    
etacchrutvā mahātejā naṣṭaśoko'bhavattadā .
dhārayāmāsa suprīto rāghavaḥ prayatātmavān ॥ 28 ॥
    
ādityaṃ prekṣya japtvedaṃ paraṃ harṣamavāptavān .
trirācamya śucirbhūtvā dhanurādāya vīryavān ॥ 29 ॥
    
rāvaṇaṃ prekṣya hṛṣṭātmā yuddhāya samupāgamat .
sarvayatnena mahatā vadhe tasya dhṛto'bhavat ॥ 30 ॥
    
atha raviravadannirīkṣya rāmaṃ
muditamanāḥ paramaṃ prahṛṣyamāṇaḥ .
niśicarapatisaṃkṣayaṃ viditvā
suragaṇamadhyagato vacastvareti ॥ 31 ॥
    
॥ iti ādityahṛdayam॥







Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं