Aditya Hrudayam Stotram

tato yuddha pariśrāntaṃ samare chintayā sthitam |
rāvaṇaṃ chāgrato dṛśhṭvā yuddhāya samupasthitam ‖ 1 ‖

daivataiścha samāgamya draśhṭumabhyāgato raṇam |
upagamyā bravīdrāmam agastyo bhagavān ṛśhiḥ ‖ 2 ‖

rāma rāma mahābāho śṛṇu guhyaṃ sanātanam |
yena sarvānarīn vatsa samare vijayiśhyasi ‖ 3 ‖

āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam |
jayāvahaṃ japennityaṃ akśhayyaṃ paramaṃ śivam ‖ 4 ‖

sarvamaṅgaḻa māṅgaḻyaṃ sarva pāpa praṇāśanam |
chintāśoka praśamanaṃ āyurvardhana muttamam ‖ 5 ‖

raśmimantaṃ samudyantaṃ devāsura namaskṛtam |
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram ‖ 6 ‖

sarvadevātmako hyeśha tejasvī raśmibhāvanaḥ |
eśha devāsura gaṇān lokān pāti gabhastibhiḥ ‖ 7 ‖

eśha brahmā cha viśhṇuścha śivaḥ skandaḥ prajāpatiḥ |
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ ‖ 8 ‖

pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ |
vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ‖ 9 ‖

ādityaḥ savitā sūryaḥ khagaḥ pūśhā gabhastimān |
suvarṇasadṛśo bhānuḥ hiraṇyaretā divākaraḥ ‖ 10 ‖

haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān |
timironmathanaḥ śambhuḥ tvaśhṭā mārtāṇḍakoṃ'śumān ‖ 11 ‖

hiraṇyagarbhaḥ śiśiraḥ tapano bhāskaro raviḥ |
agnigarbhoaditeḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ‖ 12 ‖

vyomanātha stamobhedī ṛgyajuḥsāma-pāragaḥ |
ghanāvṛśhṭi rapāṃ mitro vindhyavīthī plavaṅgamaḥ ‖ 13 ‖

ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ |
kavirviśvo mahātejā raktaḥ sarvabhavodbhavaḥ ‖ 14 ‖

nakśhatra graha tārāṇām adhipo viśvabhāvanaḥ |
tejasāmapi tejasvī dvādaśātman-namoastu te ‖ 15 ‖

namaḥ pūrvāya giraye paśchimāyādraye namaḥ |
jyotirgaṇānāṃ pataye dinādhipataye namaḥ ‖ 16 ‖

jayāya jayabhadrāya haryaśvāya namo namaḥ |
namo namaḥ sahasrāṃśo ādityāya namo namaḥ ‖ 17 ‖

nama ugrāya vīrāya sāraṅgāya namo namaḥ |
namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ ‖ 18 ‖

brahmeśānāchyuteśāya sūryāyāditya-varchase |
bhāsvate sarvabhakśhāya raudrāya vapuśhe namaḥ ‖ 19 ‖

tamoghnāya himaghnāya śatrughnāyā mitātmane |
kṛtaghnaghnāya devāya jyotiśhāṃ pataye namaḥ ‖ 20 ‖

tapta chāmīkarābhāya vahnaye viśvakarmaṇe |
namastamoabhi nighnāya ruchaye lokasākśhiṇe ‖ 21 ‖

nāśayatyeśha vai bhūtaṃ tadeva sṛjati prabhuḥ |
pāyatyeśha tapatyeśha varśhatyeśha gabhastibhiḥ ‖ 22 ‖

eśha supteśhu jāgarti bhūteśhu pariniśhṭhitaḥ |
eśha evāgnihotraṃ cha phalaṃ chaivāgni hotriṇām ‖ 23 ‖

vedāścha kratavaśchaiva kratūnāṃ phalameva cha |
yāni kṛtyāni lokeśhu sarva eśha raviḥ prabhuḥ ‖ 24 ‖

phalaśrutiḥ

ena māpatsu kṛchChreśhu kāntāreśhu bhayeśhu cha |
kīrtayan puruśhaḥ kaśchin-nāvaśīdati rāghava ‖ 25 ‖

pūjayasvaina mekāgro devadevaṃ jagatpatim |
etat triguṇitaṃ japtvā yuddheśhu vijayiśhyasi ‖ 26 ‖

asmin kśhaṇe mahābāho rāvaṇaṃ tvaṃ vadhiśhyasi |
evamuktvā tadāgastyo jagāma cha yathāgatam ‖ 27 ‖

etachChrutvā mahātejāḥ naśhṭaśokoabhavat-tadā |
dhārayāmāsa suprīto rāghavaḥ prayatātmavān ‖ 28 ‖

ādityaṃ prekśhya japtvā tu paraṃ harśhamavāptavān |
trirāchamya śuchirbhūtvā dhanurādāya vīryavān ‖ 29 ‖

rāvaṇaṃ prekśhya hṛśhṭātmā yuddhāya samupāgamat |
sarvayatnena mahatā vadhe tasya dhṛtoabhavat ‖ 30 ‖

adha raviravadan-nirīkśhya rāmaṃ muditamanāḥ paramaṃ prahṛśhyamāṇaḥ |
niśicharapati saṅkśhayaṃ viditvā suragaṇa madhyagato vachastvareti ‖ 31 ‖

ityārśhe śrīmadrāmāyaṇe vālmikīye ādikāvye yuddakāṇḍe saptottara śatatamaḥ sargaḥ ‖







Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं