Budha Panchavimshati Nama Stotram

Budhō bud'dhimatāṁ śrēṣṭhō bud'dhidātā dhanapradaḥ.
Priyaṅgukulikāśyāmaḥ kañjanētrō manōharaḥ. 1.

Grahōpamō rauhinēyaḥ nakṣatrē dayākaraḥ.
Kāryakartāhantā saumyō bud'dhivivardhanaḥ.2.

Candrātmajō viṣṇurūpī jñānī jñānō jñānināyakaḥ.
Grahpīḍ'̔āharō dāputradhān'yapaśupradaḥ.3.

Lōkapriyaḥ saumyamūrtiḥ guṇadō guṇavatsalaḥ.
Pañcavinśatināmāni budhasyatāni ya paṭhēt.4.

Smr̥tvā budhaṁ sadā tasya pīḍā sarvā vinaśyati.
Taddinē vā pāṭhēdyastu labhatē sa manōgatam.5.

The Budha Panchavimshatinama Stotram is recited with devotion by individuals seeking blessings related to education, speech, and overall well-being. It is a significant part of Hindu astrology and spirituality, serving as a means to appease Lord Budha and mitigate any negative influences associated with this celestial body.






Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं