Bhagavad Gita Chapter 1, Shlok 25

bhīṣhma-droṇa-pramukhataḥ sarveṣhāṁ cha mahī-kṣhitām
uvācha pārtha paśhyaitān samavetān kurūn iti

 In the presence of Bheeshma, Dronacharya, and all the other kings, Shree Krishna said: O Parth, behold these Kurus gathered here.

Word by Word Meaning:

bhīṣhma - Grandsire Bheeshma
droṇa - Dronacharya
pramukhataḥ - in the presence
sarveṣhām - all
cha - and
mahī-kṣhitām - other kings
uvācha - said
pārtha - Arjun, the son of Pritha
paśhya - behold
etān - these
samavetān - gathered
 kurūn - descendants of Kuru
 iti - thus




Upcoming Festivals & Vrat 2024











The Divine News










ENहिं