Ahalyakruta Srirama Stotram

ahō kr̥tārthā:’smi jagannivāsa tē
pādābjasaṁlagnarajaḥ kaṇādaham |
spr̥śāmi yatpadmajaśaṅkarādibhiḥ
vimr̥gyatē randhitamānasaiḥ sadā || 1 ||

ahō vicitraṁ tava rāma cēṣṭitaṁ
manuṣyabhāvēna vimōhitaṁ jagat |- Ahalyakruta Srirama Stotram
calasyajasraṁ caraṇādivarjitaḥ
sampūrṇa ānandamayō:’timāyikaḥ || 2 ||

yatpādapaṅkajaparāgapavitragātrā
bhāgīrathī bhavaviriñcimukhānpunāti |
sākṣātsa ēva mama dr̥gviṣayō yadāstē
kiṁ varṇyatē mama purākr̥tabhāgadhēyam || 3 ||

martyāvatārē manujākr̥tiṁ hariṁ
rāmābhidhēyaṁ ramaṇīyadēhinam |
dhanurdharaṁ padmaviśālalōcanaṁ
bhajāmi nityaṁ na parānbhajiṣyē || 4 ||

yatpādapaṅkajaḥ śrutibhirvimr̥gyaṁ
yannābhipaṅkajabhavaḥ kamalāsanaśca |
yannāmasārarasikō bhagavānpurāriḥ
taṁ rāmacandramaniśaṁ hr̥di bhāvayāmi || 5 ||

yasyāvatāracaritāni viriñcilōkē
gāyanti nāradamukhā bhavapadmajādmāḥ |
ānandajāśrupariṣiktakucāgrasīmā
vāgīśvarī ca tamahaṁ śaraṇaṁ prapadyē || 6 ||

sō:’yaṁ parātmā puruṣaḥ purāṇa
ēṣaḥ svayañjyōtirananta ādyaḥ |
māyātanuṁ lōkavimōhanīyāṁ
dhattē parānugraha ēṣa rāmaḥ || 7 ||

ayaṁ hi viśvōdbhavasamyamānāṁ
ēkaḥ svamāyāguṇabimbitō yaḥ |
viriñciviṣṇvīśvaranāmabhēdān
dhattē svatantraḥ paripūrṇa ātmā || 8 ||

namō:’stu tē rāma tavāṅghripaṅkajaṁ
śriyā dhr̥taṁ vakṣasi lālitaṁ priyāt |
ākrāntamēkēna jagattrayaṁ purā
dhyēyaṁ munīndrairabhimānavarjitaiḥ || 9 ||

jagatāmādibhūtastvaṁ jagattvaṁ jagadāśrayaḥ |
sarvabhūtēṣvasamyukta ēkō bhāti bhavānparaḥ || 10 ||

ōṅkāravācyastvaṁ rāma vācāmaviṣayaḥ pumān |
vācyavācakabhēdēna bhavānēva jaganmayaḥ || 11 ||

kāryakāraṇakartr̥tvasaphalasādhanabhēdataḥ |
ēkō vibhāsi rāma tvaṁ māyayā bahurūpayā || 12 ||

tvanmāyāmōhitadhiyastvāṁ na jānanti tattvataḥ |
mānuṣaṁ tvā:’bhimanyantē māyinaṁ paramēśvaram || 13 ||

ākāśavattvaṁ sarvatra bahirantargatō:’malaḥ |
asaṅgō hyacalō nityaḥ śuddhō buddhaḥ sadavyayaḥ || 14 ||

yōṣinmūḍhā:’hamajñātē tattvaṁ jānē kathaṁ vibhō |
tasmāttē śataśō rāma namaskuryāmananyadhīḥ || 15 ||

dēva mē yatrakutrāpi sthitāyā api sarvadā |
tvatpādakamalē saktā bhaktirēva sadā:’stu mē || 16 ||

namastē puruṣādhyakṣa namastē bhaktavatsala |
namastē:’stu hr̥ṣīkēśa nārāyaṇa namō:’stu tē || 17 ||

bhavabhayaharamēkaṁ bhānukōṭiprakāśaṁ
karadhr̥taśaracāpaṁ kālamēghāvabhāsam |
kanakaruciravastraṁ ratnavatkuṇḍalāḍhyaṁ
kamalaviśadanētraṁ sānujaṁ rāmamīḍē || 18 ||

stutvaivaṁ puruṣaṁ sākṣādrāghavaṁ purataḥ sthitam |
parikramya praṇamyāśu sā:’nujñātā yayau patim || 19 ||

ahalyayā kr̥taṁ stōtram yaḥ paṭhēdbhaktisamyutaḥ |
sa mucyatē:’khilaiḥ pāpaiḥ paraṁ brahmādhigacchati || 20 ||

putrādyarthē paṭhēdbhaktyā rāmaṁ hr̥di nidhāya ca |
saṁvatsarēṇa labhatē vandhyā api suputrakam || 21 ||

sarvānkāmānavāpnōti rāmacandraprasādataḥ || 22 ||

brahmaghnō gurutalpagō:’pi puruṣaḥ stēyī surāpō:’pi vā
mātr̥bhrātr̥vihiṁsakō:’pi satataṁ bhōgaikabaddhāturaḥ |
nityaṁ stōtramidaṁ japan raghupatiṁ bhaktyā hr̥disthaṁ smaran
dhyāyanmuktimupaiti kiṁ punarasau svācārayuktō naraḥ || 23 ||

iti śrīmadadhyātmarāmāyaṇē śrī ahalyāviracitaṁ śrī rāmacandrastōtram sampūrṇam |

The "Ahalyakruta Srirama Stotram" is a sacred hymn dedicated to Lord Rama, a revered deity in Hinduism known for his righteousness, devotion, and embodiment of dharma (duty and righteousness). This stotram is attributed to Ahalya, a character from Hindu mythology who was transformed from a stone into a woman by Lord Rama's touch.

The Ahalyakruta Srirama Stotram is a hymn that praises Lord Rama for his divine qualities and the remarkable incident of freeing Ahalya from her curse. Ahalya, the wife of the sage Gautama, had been turned into a stone due to a curse. However, Lord Rama's touch liberated her from this curse, symbolizing his divine grace and the power to redeem even the most unfortunate souls.

This stotram is recited or chanted by devotees to express their devotion and seek the blessings of Lord Rama. It narrates the story of Ahalya's redemption and emphasizes the significance of Lord Rama's divine presence and his ability to dispel darkness and bestow grace upon his devotees.

The Ahalyakruta Srirama Stotram is a beautiful expression of devotion and gratitude towards Lord Rama for his compassionate nature and the transformative power of his divine touch. It serves as a reminder of the importance of faith and devotion in the path of spirituality.








Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं