Shri Ram Raksha Storam

Important information

  • Shri Rama Raksha Stotram is a Sanskrit stotra, a Sanskrit Hindu devotional prayer addressed to Rama. The author of Rama Raksha Stotra was Budha Kaushika, who is said to be another name of sage Vishwamitra. By chanting Ramraksha Stotra we are praying to Lord Shri Ram to protect us from all troubles and bless us with health, wealth, prosperity and success. It is also believed that by chanting this Mahastotra one gets rid of all the problems caused by the Navagrahas.

॥ Atha Dhyānam॥

dhyāyedājānubāhuṁ dhṛtaśaradhanuṣaṁ badhhapadmāsanasthaṁ।
pītaṁ vāsovasānaṁ navakamaladalaspardhinetraṁ prasannam॥

vāmāṅkārūḍhasītā mukhakamalamilallochanaṁ nīradābhaṁ।
Nānālaṅkāradīptaṁ dadhatamurujaṭāmaṇḍanalm Rāmachandram॥

॥ Iti Dhyānam॥

charitaṁ raghunāthasya śatakoṭipravistaram।
ekaikamakṣaram puṁsāṁ mahāpātakanāśanam॥1॥

dhyātvā nilotpalaśyāmaṁ rāmaṁ rājīvalochanam।
jānakīlakṣmaṇopetaṁ jaṭāmukuṭamaṇḍitam॥2॥

sāsitūṇadhanurbāṇa pāṇiṁ naktaṁ carāntakam।
svalīlayā jagattrātum āvirbhūtamajaṁ vibhum॥3॥

rāmarakshāṁ paṭhetprājñaḥ pāpaghnīṁ sarvakāmadām।
śiro me rāghavaḥ pātu bhālam daśarathātmajaḥ॥4॥

kausalyeyo dṛiśau pātu viśvāmitrapriyaḥ śrutī।
ghrāṇam pātu makhatrātā mukhaṁ saumitrivatsalaḥ॥5॥

jihvāṁ vidyānidhiḥ pātu kaṇṭhaṁ bharatavanditaḥ।
skandhau divyāyudhaḥ pātu bhujau bhagneśakārmukaḥ॥6॥

karau sītāpatiḥ pātu hṛdayaṁ jāmadagnyajit।
madhyaṁ pātu kharadhvaṁsī nābhiṁ jāmbavadāśrayaḥ॥7॥

sugrīveśaḥ kaṭī pātu sakthinī hanumatprabhuḥ।
ūrū raghuttamaḥ pātu rakṣaḥkulavināśakṛt॥8॥

jānuni setukṛtpātu jaṅghe daśamukhāntakaḥ।
pādau bibhīṣaṇaśrīdaḥ pātu rāmokhilaṁ vapuḥ॥9॥

etāṁ ramabalopetāṁ rakshāṁ yaḥ sukṛtī paṭhet।
sa cirāyuḥ sukhī putrī vijayī vinayī bhavet॥10॥

pātālabhūtalavyoma-cāriṇaśchadmcāriṇaḥ।
na draṣṭumapi śaktāste rakṣitaṁ rāmanāmabhiḥ॥11॥

rāmeti rāmabhadreti rāmacandreti vā smaran।
naro na lipyate pāpaiḥ bhuktiṁ muktiṁ ca vindati॥12॥

jagajjetraikamantreṇa rāmanāmnābhirakṣitam।
yaḥ kaṇṭhe dhārayettasya karasthāḥ sarvasiddhyaḥ॥13॥

vajrapañjaranāmedaṁ yo rāmakavacaṁ smaret।
avyāhatājñaḥ sarvatra labhate jayamaṅgalam॥14॥

ādiṣṭavān yathā svapne rāmarākṣāmimāṁ haraḥ।
tathā likhitavān prātaḥ prabuddho budhakauśikaḥ॥15॥

ārāmaḥ kalpavṛkṣāṇāṁ virāmaḥ sakalāpadām।
abhirāmastrilokānāṁ rāmaḥ śrīmān sa naḥ prabhuḥ॥16॥

taruṇau rūpasampannau sukumārau mahābalau।
puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau॥17॥

phalamūlāśinau dāntau tāpasau brahmacāriṇau।
putrau daśarathasyaitau bhrātarau rāmalakshmaṇau॥18॥

śaranyau sarvasatvānāṁ śreṣṭhau sarvadhanuṣmatām।
rakṣaḥkulanihantārau trāyetāṁ no raghūttamau॥19॥

āttasajjadhanuṣā viṣuspṛśā vakṣayā śuganiṣaṅga saṅginau।
rākṣaṇāya mama rāmalakṣmaṇāvagrataḥ pathi sadaiva gacchatām॥20॥

saṁnaddhaḥ kavacī khaḍgī cāpabāṅadharo yuvā।
gacchan manoratho 'smākaṁ rāmaḥ pātu salakshmaṇaḥ॥21॥

rāmo dāśaratiḥ śūro lakṣmaṇānucaro balī।
kākutsthaḥ puruṣaḥ pūrnaḥ kausalyeyo raghūttmaḥ॥22॥

vedāntavedyo yajñeśaḥ purāṇapuruṣottamaḥ।
jānakīvallabhaḥ śrīmānaprameya parākramaḥ॥23॥

ityetāni japennityaṁ madbhaktaḥ śraddhayānvitaḥ।
aśvamedhādhikaṁ puṇyaṁ samprāpnoti na saṁśayaḥ॥24॥

rāmaṁ dūrvādalaśyāmaṁ padmākṣaṁ pītavāsasam।
stuvanti nāmabhirdivyairna te saṁsāriṇo naraḥ॥25॥

rāmaṁ lakṣmaṇa-pūrvajaṁ raghuvaraṁ sītāpatiṁ sundaraṁ।
kākutsthaṁ karuṇārṇavaṁ guṇanidhiṁ viprapriyaṁ dhārmikam।
rājendraṁ satyasandhaṁ daśaratha-tanayaṁ śyāmalaṁ śāntimurtiṁ।
vande lokābhirāmaṁ raghukulatilakaṁ rāghavṁ rāvaṇāriṁ॥26॥

ramāya rāmabhadrāya rāmacandrāya vedhase।
raghunāthāya nāthāya sītāyāḥ pataye namaḥ॥27॥

śrīrāma rāma raghunandana rāma rāma।
śrīrāma rāma bharatāgraja rāma rāma।
śrīrāma rāma raṇakarkaśa rāma rāma।
śrīrāma rāma śaraṇaṁ bhava rāma rāma॥28॥

śrirāmachandra-caraṇau manasā smarāmi।
śrirāmachandra-caraṇau vacasā gṛṇāmi।
śrirāmachandra-caraṇau śirasā namāmi।
śrirāmachandra-caraṇau śaraṇam prapadye॥29॥

mātā rāmo matpitā rāmacandraḥ।
svāmī rāmo matsakhā rāmacandraḥ।
sarvasvaṁ me rāmacandro dayāluḥ।
nānyaṁ jāne naiva jāne na jāne॥30॥

dakshiṇe lakṣmaṇo yasya vāme tu janakātmajā ।
purato marutiryasya taṁ vande raghunandanam ॥31॥

lokābhirāmaṁ raṇaraṅgadhīraṁ rajīvanetraṁ raghuvaṁśanātham ।
kāruṇyarūpaṁ karūṇākarantaṁ śrīramacandraṁ śaraṇaṁ prapadye ॥32॥

manojavaṁ mārutatulyavegaṁ jitendriyaṁ buddhimatām variṣṭham ।
vātātmajaṁ vānarayūthamukhyaṁ śrīrāmadūtaṁ śaraṇam prapadye ॥33॥

kūjantaṁ rāma-rāmeti madhuraṁ madhurākṣaram ।
āruhya kavitāśakhāṁ vande vālmikikokilam ॥34॥

āpadāmapahartāraṁ dātāraṁ sarvasampadām ।
lokābhirāmaṁ śrīrāmaṁ bhūyo bhūyo namāmyaham ॥35॥

bharjanaṁ bhavabījānāmarjanaṁ sukhasampadām ।
tarjanaṁ yamadūtānāṁ rāma-rāmeti garjanam ॥36॥

rāmo rājamaṇiḥ sadā vijayate rāmaṁ rāmeśaṁ bhaje ।
rāmeṇābhihatā niśācaracamū rāmāya tasmai namaḥ।
rāmānnāsti parāyaṇaṁ parataraṁ rāmasya dāso 'smyaham।
rāme cittalayaḥ sadā bhavatu me bho rāma māmuddhara॥37॥

rāma rāmeti rāmeti rame rāme manorame।
sahasranāma tattulyaṁ rāmanāma varānane॥38॥

iti śrībudhakauśikaviracitaṁ śrīrāmarakṣāstotraṁ sampūrṇam॥

॥ śrī sītarāmacandrārpaṇamastu॥








Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं