Search
Home
Sakat Chauth
Today Date
Today History
Temples
Aartis
Mantra
Chalisa
Festival
Bhajan Kirtan
Monuments
Garden
Blog
India History
Gurudwara
Image Gallery
Video Gallery
Home
Bhagavad gita
Chapter 2
Famous Bhagavad gita in Chapter 2
Select Bhagavad gita
chapter 1
chapter 2
chapter 4
Total :46 Results
Bhagavad Gita Chapter 2, Shlok 46
thedivineindia.com
|
Updated UTC time: 2021-01-14 18:39:25
yāvān artha udapāne sarvataḥ samplutodake tāvānsarveṣhu vedeṣhu brāhmaṇasya vijānataḥ
Bhagavad Gita Chapter 2, Shlok 45
thedivineindia.com
|
Updated UTC time: 2021-01-14 18:30:38
trai-guṇya-viṣhayā vedā nistrai-guṇyo bhavārjuna nirdvandvo nitya-sattva-stho niryoga-kṣhema ātmavān
Bhagavad Gita Chapter 2, Shlok 44
thedivineindia.com
|
Updated UTC time: 2021-01-14 18:21:57
bhogaiśwvarya-prasaktānāṁ tayāpahṛita-chetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate
Bhagavad Gita Chapter 2, Shlok 43
thedivineindia.com
|
Updated UTC time: 2021-01-14 18:12:35
kāmātmānaḥ swarga-parā janma-karma-phala-pradām kriyā-viśheṣha-bahulāṁ bhogaiśhwarya-gatiṁ prati
Bhagavad Gita Chapter 2, Shlok 42
thedivineindia.com
|
Updated UTC time: 2021-01-14 18:06:28
yāmimāṁ puṣhpitāṁ vāchaṁ pravadanty-avipaśhchitaḥ veda-vāda-ratāḥ pārtha nānyad astīti vādinaḥ
Bhagavad Gita Chapter 2, Shlok 41
thedivineindia.com
|
Updated UTC time: 2021-01-13 18:30:21
vyavasāyātmikā buddhir ekeha kuru-nandana bahu-śhākhā hyanantāśh cha buddhayo ’vyavasāyinām
Bhagavad Gita Chapter 2, Shlok 40
thedivineindia.com
|
Updated UTC time: 2021-01-13 18:21:51
nehābhikrama-nāśho ’sti pratyavāyo na vidyate svalpam apyasya dharmasya trāyate mahato bhayāt
Bhagavad Gita Chapter 2, Shlok 39
thedivineindia.com
|
Updated UTC time: 2021-01-13 18:10:16
eṣhā te ’bhihitā sānkhye buddhir yoge tvimāṁ śhṛiṇu buddhyā yukto yayā pārtha karma-bandhaṁ prahāsyasi
Bhagavad Gita Chapter 2, Shlok 38
thedivineindia.com
|
Updated UTC time: 2021-01-13 18:10:53
sukha-duḥkhe same kṛitvā lābhālābhau jayājayau tato yuddhāya yujyasva naivaṁ pāpam avāpsyasi
Bhagavad Gita Chapter 2, Shlok 37
thedivineindia.com
|
Updated UTC time: 2021-01-13 18:31:18
hato vā prāpsyasi swargaṁ jitvā vā bhokṣhyase mahīm tasmād uttiṣhṭha kaunteya yuddhāya kṛita-niśhchayaḥ
Bhagavad Gita Chapter 2, Shlok 36
thedivineindia.com
|
Updated UTC time: 2021-01-13 02:23:56
avāchya-vādānśh cha bahūn vadiṣhyanti tavāhitāḥ nindantastava sāmarthyaṁ tato duḥkhataraṁ nu kim
Bhagavad Gita Chapter 2, Shlok 35
thedivineindia.com
|
Updated UTC time: 2021-01-13 02:11:39
bhayād raṇād uparataṁ mansyante tvāṁ mahā-rathāḥ yeṣhāṁ cha tvaṁ bahu-mato bhūtvā yāsyasi lāghavam
Bhagavad Gita Chapter 2, Shlok 34
thedivineindia.com
|
Updated UTC time: 2021-01-13 02:00:28
akīrtiṁ chāpi bhūtāni kathayiṣhyanti te ’vyayām sambhāvitasya chākīrtir maraṇād atirichyate
Bhagavad Gita Chapter 2, Shlok 33
thedivineindia.com
|
Updated UTC time: 2021-01-13 01:50:48
atha chet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣhyasi tataḥ sva-dharmaṁ kīrtiṁ cha hitvā pāpam avāpsyasi
Bhagavad Gita Chapter 2, Shlok 32
thedivineindia.com
|
Updated UTC time: 2021-01-10 18:23:07
yadṛichchhayā chopapannaṁ swarga-dvāram apāvṛitam sukhinaḥ kṣhatriyāḥ pārtha labhante yuddham īdṛiśham
Bhagavad Gita Chapter 2, Shlok 31
thedivineindia.com
|
Updated UTC time: 2021-01-10 18:07:09
swa-dharmam api chāvekṣhya na vikampitum arhasi dharmyāddhi yuddhāch chhreyo ’nyat kṣhatriyasya na vidyate
Bhagavad Gita Chapter 2, Shlok 30
thedivineindia.com
|
Updated UTC time: 2021-01-09 18:53:07
dehī nityam avadhyo ’yaṁ dehe sarvasya bhārata tasmāt sarvāṇi bhūtāni na tvaṁ śhochitum arhasi
Bhagavad Gita Chapter 2, Shlok 29
thedivineindia.com
|
Updated UTC time: 2021-01-09 18:57:07
āśhcharya-vat paśhyati kaśhchid enan āśhcharya-vad vadati tathaiva chānyaḥ āśhcharya-vach chainam anyaḥ śhṛiṇoti śhrutvāpyenaṁ veda na chaiva kaśhchit
Bhagavad Gita Chapter 2, Shlok 28
thedivineindia.com
|
Updated UTC time: 2021-01-09 18:56:26
avyaktādīni bhūtāni vyakta-madhyāni bhārata avyakta-nidhanānyeva tatra kā paridevanā
Bhagavad Gita Chapter 2, Shlok 27
thedivineindia.com
|
Updated UTC time: 2021-01-09 18:54:30
jātasya hi dhruvo mṛityur dhruvaṁ janma mṛitasya cha tasmād aparihārye ’rthe na tvaṁ śhochitum arhasi
Bhagavad Gita Chapter 2, Shlok 26
thedivineindia.com
|
Updated UTC time: 2021-01-09 18:53:56
atha chainaṁ nitya-jātaṁ nityaṁ vā manyase mṛitam tathāpi tvaṁ mahā-bāho naivaṁ śhochitum arhasi
Bhagavad Gita Chapter 2, Shlok 25
thedivineindia.com
|
Updated UTC time: 2021-01-09 18:00:26
avyakto ’yam achintyo ’yam avikāryo ’yam uchyate tasmādevaṁ viditvainaṁ nānuśhochitum arhasi
Bhagavad Gita Chapter 2, Shlok 24
thedivineindia.com
|
Updated UTC time: 2021-01-08 18:34:16
achchhedyo ’yam adāhyo ’yam akledyo ’śhoṣhya eva cha nityaḥ sarva-gataḥ sthāṇur achalo ’yaṁ sanātanaḥ
Bhagavad Gita Chapter 2, Shlok 23
thedivineindia.com
|
Updated UTC time: 2021-01-08 18:19:42
nainaṁ chhindanti śhastrāṇi nainaṁ dahati pāvakaḥ na chainaṁ kledayantyāpo na śhoṣhayati mārutaḥ
1
2
Coming Festival/Event
Sakat Chauth
Kalashtami Vrat
What is Mouni Amavasya and when is it? Bathing in the Ganges is considered auspicious on this day
Vasant Panchami
Maha Shivratri
Amalaka Ekadashi
Holi and Why is Holi festival celebrate?
Baisakhi
Phulera Dooj
Ram Navami
Today Date (Aaj Ki Tithi)
Aaj Ki Tithi
What happened today in the history of India?
Latest Articles
Karmanghat Hanuman Temple Hyderabad
Bhagavad Gita Chapter 2, Shlok 46
Bhagavad Gita Chapter 2, Shlok 45
Bhagavad Gita Chapter 2, Shlok 44
Bhagavad Gita Chapter 2, Shlok 43
You Can Also Visit
X