![Bhagavad Gita Chapter 5, Verse 16 Bhagavad Gita Chapter 5, Verse 16](/thumnails/bhagavad-gita-ch-5.jpg)
![Shattila Ekadashi 2025 Shattila Ekadashi 2025](/img/shattila-ekadashi.jpg)
Nirañjano nirākāraḥ nirvikalpo manoharaḥ |
Nirāmayo nijānandaḥ nirvighnāya namo namaḥ || 1 ||
Anādhiraprameyaśca arūpaśca jayājayaḥ |
Lokarūpo jagannāthaḥ viśvakarmannamo namaḥ || 2 ||
Namo viśvavihārāya namo viśvavihāriṇe |
Namo viśvavidhātāya namaste viśvakarmaṇe || 3 ||
Namaste viśvarūpāya viśvabhūtāya te namaḥ |
Namo viśvātmabhūtātman viśvakarmannamo'stu te || 4 ||
Viśvāyurviśvakarmā ca viśvamūrtiḥ parātparaḥ |
Viśvanāthaḥ pitā caiva viśvakarmannamo'stu te || 5 ||
Viśvamaṅgalamāṅgalyaḥ viśvavidyāvinoditaḥ |
Viśvasañcāraśālī ca viśvakarmannamo'stu te || 6 ||
Viśvaikavidhavṛkṣaśca viśvaśākhā mahāvidhaḥ |
Śākhopasākhāśca tathā tadvṛkṣo viśvakarmaṇaḥ || 7 ||
Tadvṛkṣaḥ phalasam̐pūrṇaḥ akṣobhyaśca parātparaḥ |
Anupamāno brahmāṇḍaḥ bījamom̐kārameva ca || 8 ||
Iti viśvakarmāṣṭakaṁ sarvam