Shri Vishwakarma Ashtakam - Nirañjano nirākāraḥ nirvikalpo manoharaḥ

Important information

  • This hymn is a tribute to Lord Vishwakarma, the divine architect and craftsman. It consists of eight verses, each praising various aspects of Lord Vishwakarma's attributes and manifestations. This hymn is often recited by devotees seeking blessings for creativity, skill, and success. It acknowledges Lord Vishwakarma as the ultimate creator and the source of all existence.

Nirañjano nirākāraḥ nirvikalpo manoharaḥ |
Nirāmayo nijānandaḥ nirvighnāya namo namaḥ || 1 ||

Anādhiraprameyaśca arūpaśca jayājayaḥ |
Lokarūpo jagannāthaḥ viśvakarmannamo namaḥ || 2 ||

Namo viśvavihārāya namo viśvavihāriṇe |
Namo viśvavidhātāya namaste viśvakarmaṇe || 3 ||

Namaste viśvarūpāya viśvabhūtāya te namaḥ |
Namo viśvātmabhūtātman viśvakarmannamo'stu te || 4 ||

Viśvāyurviśvakarmā ca viśvamūrtiḥ parātparaḥ |
Viśvanāthaḥ pitā caiva viśvakarmannamo'stu te || 5 ||

Viśvamaṅgalamāṅgalyaḥ viśvavidyāvinoditaḥ |
Viśvasañcāraśālī ca viśvakarmannamo'stu te || 6 ||

Viśvaikavidhavṛkṣaśca viśvaśākhā mahāvidhaḥ |
Śākhopasākhāśca tathā tadvṛkṣo viśvakarmaṇaḥ || 7 ||

Tadvṛkṣaḥ phalasam̐pūrṇaḥ akṣobhyaśca parātparaḥ |
Anupamāno brahmāṇḍaḥ bījamom̐kārameva ca || 8 ||

Iti viśvakarmāṣṭakaṁ sarvam








Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं