Rinmochan Narsingh Stotra

Dēvatā kāryasid'dhārthaṁ sabhāstambhasamudbhavam
śrīnr̥sinhaṁ mahāvīraṁ namāmi r̥ṇamuktayē

lakṣmīliṅgitāvamaṅgaṁ bhaktānānvardayakam
śrīnr̥sinhaṁ mahāvīraṁ namāmi r̥ṇamuktayē

antramālādharaṁ śaṅkhacakrabjyudhārinam
śrīnr̥sinhaṁ mahāvīraṁ namāmi r̥ṇamuktayē

smaraṇatsarvapāpaghnaṁ kadrujaṁ viṣanāśanam
śrīnr̥sinhaṁ mahāvīraṁ namāmi r̥ṇamuktayē

sinhanādēna mahatā digdantibhayanāśanam
śrīnr̥sinhaṁ mahāvīraṁ namāmi r̥ṇamuktayē

pral'hādavardaṁ śrīśaṁ daityēśvaravidārinam
śrīnr̥sinhaṁ mahāvīraṁ namāmi r̥ṇamuktayē

krūragrahapīḍitanāma bhaktānāṁ abhayapradam
śrīnr̥sinhaṁ mahāvīraṁ namāmi r̥ṇamuktayē

vēdavēdānta yajñēśaṁ brahmarudrādivanditam
śrīnr̥sinhaṁ mahāvīraṁ namāmi r̥ṇamuktayē

ya idaṁ paṭhatē nityaṁ r̥ṇamōcanasaṅgnitam
anarinijayatē sadyō dhanaṁ svadhimāmavāpanuyata

|| iti śrīnr̥sinhapurānē ranmōcanastōtraṁ sarvam ||

Rinavimochana Nrsimha Stotra is a sacred Sanskrit hymn dedicated to Lord Narasimha, an avatar of Lord Vishnu. This stotra is recited with the intention of seeking the blessings of Lord Narasimha to relieve or clear one's debts or financial burdens. It is believed that by chanting this stotra with devotion and faith, one can find relief from financial difficulties and overcome debts.








Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं