Neel Saraswati Devya Stotra

Mātarnīlasarasvatī praṇamatāṁ saubhāgya-sampatpradē,
pratyālīḍhapadasthitē śavahr̥di smērānambhōruhē.

Phullēndavērlōcanē trinayanē kātrīṁ kapalōtpalē,
agcacādhatī tvamēva śaraṇṇa tvāmīśvarīmāśrē..1..

Vācāmīś‍varī bhakta kalpalikē sarvārthasid'dhiś‍varī,
gadya-prākr̥ta-padyajātaracanā sarvārtha-sid'dhipradē.

Nīlēndī-vara-lōcana-traya-yutē kāruṇyavārānnidhē,
saubhāgyamr̥tavardhanēna kr̥payā siñca tvamasmā dr̥śyam..2.

Kharvē garvasamūhapūritanau sarpadivēṣōjvalē,
vyāghratvaparivītasundarakaṭivyādhūtaghaṇṭākintē.

Sadyaḥ kr̥tagaladrajaḥ parimilanmuṇḍadvayī-mūrdhaja-
granthiśrēṇi-nr̥muṇḍadāmalitē bhīmē bhayaṁ nāśaya..3.

Māyānaṅgavikārarupalanā bindūrda candrāmbikē,
ōḷakha phaṭkāramayatvamēva śaraṇa mantrātmikē mādr̥śaḥ.

Mūrtistē jani tridhāmaghaṭitā sthūlatisūkṣmā parā,
vēdānāṁ nahī gōcarā kathamapi prajñairanutāmāśrē..4..

Tvatpādāmbujasēvayā sukr̥tinō gacati sāyujyatāṁ,
tasyāḥ śrīparamēśvara-trinayana-brahmādisām'māmanaḥ.

Sansārāmbudhimajjanē̕paṭatanurdēvēndramukhyān surān,
mātarsvatyasēvanē hi vimukhān kiṁ mandadhīḥ sēvatē..5..

Mātsatvapadapaṅkajadvayarjō-mudrāṅkakōṭīriṇa-
stē dēvā jayasaṅkarē vijayinō niḥśaṅkamakē gatāḥ.

Dēvō̕haṁ bhuvanē na mē samatiprati vahantaḥ parā-
statulyānniyatanśu ciravī nāśaṁ vrajanti svayam..6.

Tvannāma-smaraṇāt palāyanaparā draṣṭuñca śaktā na tē,
bhūtaprētapiśācarākṣasagaṇā yakṣāśca nāgādhipāḥ.

Daityādānavēpuṅgavāśca khacarā vyāghradikā jantavōḥ,
ḍākin'yaḥ kupitāntakaśca manujō mātaḥ kṣaṇaṁ bhūtalē..7.

Lakṣmīḥ sid'dhagaṇāśca pādukamukhāḥ sid'dhāsta vairiṇāṁ,
stambhaśa̕cāpi varāṅganē gajaghaṭāstambhastathā mōhanam.

Mātastvapadasēvayā khalu nr̥ṇāṁ sid'dhayanti tē guṇāḥ,
klāntaḥ kāntamanōbhavasya bhavati kṣudrō̕pi vācaspatiḥ..8..

Tārāṣṭidaṁ puṇyaṁ bhaktimān yaḥ paṭhēnnaraḥ.
Prātarmadhyāhnakālē ca sāyāhnē niyataḥ śuciḥ..9..

Labhatē kavitāṁ vidyāṁ sarvaśāstrārthavid bhavēt.
Lakṣmīnaśvarāṁ prāpya bhuktvā bhōgān yathēpritān..10..

Kīrti kāntiścirujyaṁ prapyāntē mōkṣamāpanuyāt.
Śrītārāyāḥ prasādēna sarvatra śubhamaśanutē.11.

The Neelsaraswati Stotra is recited to invoke success in one's educational pursuits. Students who aspire to pursue higher education in their desired institutions or wish to study abroad can greatly benefit from chanting this mantra.

Furthermore, the Neelsaraswati Stotra is a powerful tool for removing obstacles and impediments in one's educational path. Beyond that, this mantra can also be recited to enhance memory and stimulate creativity. Students who seek financial assistance, such as scholarships, study grants, or educational loans, can pray to Goddess Neela Saraswati.

Neel Saraswati, also known as Blue Saraswati, represents a fierce form of Tara Devi. Tara, often referred to as Bhava Tarini, is the goddess who guides individuals across the ocean of life. According to Yogini Tantra, Tara is synonymous with Kali, the embodiment of supreme love, and she is also associated with Kamakhya. Within Tantric literature, three manifestations of Tara are mentioned:

  • Eka Jatak, who grants Kaivalya, unity with the Absolute.
  • Ugra Tara, the one who provides relief from unforeseen and severe miseries.
  • Nila Saraswati, imparting knowledge (Jnan).

Devotees of the Tara cult aim to realize the Purushartha goals of dharma, artha, kama, and moksha. Tara remains separate from Maya or the material world because she is the creator of it. Initially, she provides worldly pleasures (bhoga) and eventually leads seekers to liberation (moksha). Tara is always accompanied by eight Yoginis: Mahakali, Rudrani, Ugra, Bhima, Ghira, Bhramari, Maharatri, and Bhairavi, each contributing to her divine presence and significance.





Saraswati Related Aritcles in Stotram




Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं