Prahladkrit Narsimha Stotra

Prahalāda uvāca

brahmādaya: Suragaṇā munayō̕tha sid'dhā: Sattvaikatānamatyō vacasāṁ pravāhai: .
Nārādhituṁ puruguṇairadhunāpipru: Kiṁ tōstumar'hati sa mē harirugrajatē:..1..

Man'yē dhanābhijanarūpatapa: Śrutaujastēja: Prabhāvapauruṣabud'dhiyōgā: .
Nārādhanāya hi bhavanti parasya punsō bhakta tutōṣa bhagavāna gajyuthapāya..2..

Viprāddaviṣaguṇayutādaravindanābhapādāravindavimukhācchvapan̄ca variṣṭham.
Man'yē tadarpitamanōvacanēhitārtha prāṇāṁ punāti sa kulaṁ na tu bhūrimāna:..3.

Naivātmana: Prabhuyaṁ nijalābhapūrṇō mānaṁ janādaviduṣa: Karuṇō vr̥ṇītē.
Yadhajjanō bhagavatē vidadhīta mānaṁ taccātmanē pratimukhya śrī: ..4..

Tasmādahaṁ vigataviklava īśvarasya sarvātmanā mahi graṇāmi yathāmanīṣam.
Nīcō̕jayā guṇavisargamanamuviṣṭa: Pūyēta yēna hi pumānuvarṇitēna..5..

Sarvē hrāmī vidhikarāstava sattvadhāmanō brahmādiyō vayamivēśa na cōdvijanta: .
Kṣēmāya bhūtaya utamasukhāya cāsya lisṭiṭaṁ bhagavatō rucirāvatārai:..6.

Tadhaccha man'yumasuraśca hastvayādha mōdēta sādhurapi vr̥ścikasarpahatyā.
Lōkāśca nirvratimitā: Pratiyanti sarvē rūpaṁ nr̥sinha vibhayā janā: Smaranti..7.

Nāhaṁ bibhēmyajita tē̕tibhayānakāsya jihvārkanētra bhrukuṭīrabhasōgradanṣṭrāt.
Āntrastraja: Kṣatajakēsaraśaṅkukarṇānnihrādabhītadigibhādaribhinnakhāgrāt..8..

Trastō̕smyahaṁ kr̥paṇavatsala du:Sahōgrasansāracakradanādgrasatāṁ praṇita: .
Bad'dha: Svakarmabhiruśattama tēṁ̕gaghrilaṁ prītō̕pavargāṇa havayasē kadānu..9.

Ismātpriyāviyōgajanmaśōkāgninā sakalayōniṣu dahāmāna: .
Du:Khauṣadhaṁ tadapi duḥkha matid'dhiyāhaṁ bhūman bhramāmi vada mē tava yōgam..10.

Sō̕haṁ priyasya suhrada: Paradēvatāyā līlākathāstava nr̥sinha viriñca gītā: .
Añjastitamryanugraṇa guṇavipramuktō durgāṇi tē padayugālayahansasaṅga:.11.

Bālasya nēha śaraṇa pitarau nr̥sinha nārtasya cāgadamudanvati majjatō nau: .
Taptasya tatpratividhi ihāñjasēṣṭavadvibhō tanubhr̥tāṁ tvadupēkṣitānām..12..

Ismiman'yatō yar'hi yēna ca isya ismādhasmai yathā yaduta istvapara: Parō vā.
Bhāva: Karōti virōti pr̥thaksvabhāva: Sañcōditastadakhilaṁ bhava: Svarūpam.13.

Māyā mana: Srajati karmamayaṁ balīya: Kālēna cōditaguṇānumatēna punsa: .
Hēdōmayaṁ yadajayārpitaṣōḍaśāraṁ viśvacakramaja kō̕titarē tatvadan'ya: .14.

Satvaṁ hi nityavijitātmaguṇa: Svadhāmnā kālō vaśīkr̥tavisr̥jyavisargaśakti: .
Cakrē visr̥ṣṭamajayēśvara ṣōḍaśārē niṣpīḍayamānamupaka vibhō prapannam..15.

Dr̥ṣṭā māyā divi vibhō̕khiladhikr̥ṣṇapānāmāyu: Śrōvibhava icchati yāñjanō̕yam.
Yēsma̕tpitu: Kupitahāsavijrambhitabhrūvisphūrjitēna lulitā: Sa tu tē nirasta:.16.

Tasmādamūstanubhr̥tāmahamāśiṣō jña āyu: Śriyaṁ vibhavamaindriyamāviriñcāt.
Nēcchāmi tē vilulitānuruvikramēṇa kālātmanōpanaya māṁ nijabhr̥tyapāśarvam..17.

Kutrāśiṣa: Śrutisukhā mr̥gatr̥ṣṇirūpā: Kvēdaṁ kalēvaramaśēṣarujāṁ virōha: .
Nirvidhatē na tu janō yadapati vidvān kāmānalaṁ madhulavai: Śamayandurāpai:..18.

Kvāhaṁ raja: Prabhava īśa tamō̕dhikē̕smiñjāta: Surētarakulē kvā tavānukampā.
Na brahmāṇō na tubhasya na vai ramayā yanmē̕rpita: Śirasi padmakara: Prasāda:..19.

Naiṣā parāvarmatirbhavatō nanu syājjantōryathā̕̕tmasuhradō jagatastathāpi.
Sansēvayā suratōriva tē prasāda: Sēvānurūpamudayō na paravaratvam..20.

evam janaṁ nipatiṁ prabhavāhikūpē kāmābhikāmamanu ya: Pratanprasaṅgāt.
Kr̥tvā̕tmasatsurarṣiṇā bhagavann'grahīta: Sō̕haṁ kathaṁ nu visrajē tava bhr̥tyasēvām..21.

Matprāṇarakṣaṇamananta piturvadhaśca man'yē svabhr̥tya'r̥ṣivākyamr̥taṁ vidhātum.
Khaḍagaṁ pragrahā yadavōcadasad'dhitsustamīśvō madaparō̕vatu kaṁ harāmi..22..

Ēkastvamēva jagadētadamuṣya ya tatvamādhantyō: Pr̥thagavasyasi madhyataśca.
Sr̥ṣṭvā guṇavyatikaraṁ nijamāyēdaṁ nānēva tairavasitastadānupraviṣṭa:..23.

Tvaṁ vā idaṁ sadasadīśa bhavānstō̕n'yō māyā yadātmaparabud'dhiriyaṁ hrāpārthā.
Yadhasya janma śāntaṁ sthitīrīkṣaṇaṁ ca tadvai tadēva vasukālavadṣṭitarvō:..24.

N'yasyēdamātmani jagadvilayāmbumadhyē śēṣē̕̕tmanā nijasukhānubhavō nirīha: .
Yōgēna mīlitadr̥gātmanipītanidrasturyē sthita na tumō na guṇānśca yuṅgakṣē..25.

Tasyava tē vapuridaṁ nijakālaśaktyā sañcōditaprakr̥tīdharmaṇa ātmagūḍham.
Ambhasyanantaśayanādviramatsamādhērnābhērabhūtsvakaṇikāvaṭavanmahābjam..26.

Tatsmbhava: Kaviratō̕n'yadapaśyamānastvāṁ bījamātmani tataṁ svabhirvicintya.
Nāvindabdaśatamapsu nimajjamānō jātē̕nkurē kaṭhamu hōpalabhēta bījam..27.

Satvatmayōnirativismita āsthitō̕bjaṁ kālēna tīvratāpasā pariśud'dhabhāva: .
Tvamātmanīśa bhuvi gandhamivātisūkṣmaṁ bhūtēndriyāśayamayē vitataṁ dadarśa..28.

Āṇi sahastravadnāṅgaghriśira:Karōrūnāsyakarṇanayanābharaṇāyudhāyam.
Māyāmayaṁ sadupalakṣitasannivēśaṁ dr̥ṣṭvā mahāpuruṣamāpa mudaṁ virin̄ca:..29.

Tasmai bhavan hayaśirastanuvaṁ ca bibhradvēdadruhāvatibalau madhukaiṭabhākhyau.
Hvā̕̕nayacchutigaṇānstu rajastamaśca sattvaṁ tava priyatamaṁ tanumāmananti..30.

It'thaṁ nr̥tyagr̥ṣidēvajhāvatārairlōkān vibhāvayasi hansi jagatpratīpān.
Dharmāṁ mahāpuruṣa pāsi yugānuvr̥ttānta āhēta: Kalau yadabhavastrigō̕tha satvam.31.

Naitanmanastava kathāsu vikuṇṭhanātha sampriyatē duritaduṣṭamasādhu tīvram.
Kāmāturaṁ harṣaśōkabhayaiṣanarataṁ tasmin kathaṁ tava gatiṁ vimraśāmi dīna:..32.

Jihavaikatō̕cyuta vikr̥ta māvitr̥ptā śiśnō̕n'yatsatvagudaraṁ śravaṇa kutaścita.
Ghrāṇō̕n'yataścapaladr̥k kva carmaśaktirbahavya: Saptan'ya iva gēhapatiṁ lunanti..33..

evam svakarmapatitaṁ bhavavaitaraṇyāman'yōn'yajanmamaraṇāśanabhītam.
Paśyañjana svaparavigrahavairamaitraṁ hantēti pāracara pīprahi mūṛhamadha..34.

Kō nvatra tē̕khilagurō bhagavan prayāsa uttāraṇē̕sya bhavasambhavalōpahētō: .
Mūḍhēṣu vaimahādanugraha ārtabandhō kiṁ tē priyajanānusēvatāṁ na:..35.

Naivōdvijē para durtyavaitaraṇyāstvadviryagāyana mahāmr̥tamagnacitta: .
Śōcē tatō vimukhacētasa indriyārthamāyāsukhāya bharamudvahatō vimūḍhān..36.

Prāyēṇa dēva munaya: Svavimuktikāmāna mauna caranti vijanē na parārthaniṣṭhā: .
Naitān vihāya kr̥paṇān vimukṣa ēkō nān'yaṁ tvadasya śaraṇa bhramatō̕nupaśyē..37.

Yanmaithunādi grahamēdhisukhaṁ hi tucchaṁ kaṇḍūyanēna karayōrivadukham.
Tr̥pyanti nēha kr̥pā bahuduḥkhabhāja: Kaṇḍūtivanmanasijaṁ viṣahēta dhīra:..38.

Maunavrataśrutapō̕dhyayanasvadharmavyākhyārahōjapasamādhaya'āpavagryā: .
Prāya: Paraṁ puruṣa tē tvajitēndriyāṇāṁ vārtā bhavantyuta na vātra tu dāmbhikānām..39.

Rupē imē sadasatī tava vēdasr̥ṣṭē bījāṅkurāviva na cān'yadarūpakasya.
Yuktā: Samakṣamubhayatra vicinvatē tvāṁ vihinamiva dāruṣu nān'yata: Syāt..40.

Tvaṁ vāyugiravinirviyadambumātrā: Prāṇēndriyāni hradayaṁ cidanugrahaśca.
Sarvaṁ tvamēva saguṇō viguṇaśca bhūman nān'yat tvadastyapivacasā nirūktam..41..

Naitē guṇā na guṇinō mahadādyō yē sarvē mana:Prabhr̥taya: Sahadēvamatrya: .
Ādhantavanta urugāya vidanti hi tvamēvaṁ vimr̥śya sudhiyō viramanti śabdāta..42.

Tat tē̕r'hattama nama: Stutikarmapūjā: Karmasmr̥ticaraṇayō: Śravaṇa kathām.
Sansēvayā tvaya vinēti ṣaḍaṅgyā kiṁ bhaktiṁ jana: Paramahansagatau labhēta..43.

Nārada uvāca

ētāvadvarṇitaguṇō bhaktā nirguṇa: .
Prahlādaṁ praṇataṁ prītō yataman'yurabhāṣata..44..

Śrībhagavānuvāca

prahalāda bhadraṁ tē prītō̕haṁ tē̕surōttama.
Varaṁ vr̥ṇīṣvābhimataṁ kāmapūrō̕smyahaṁ nr̥ṇām..45..

Māmaprīṇata āyuṣman darśanaṁ durlabhaṁ hi mē.
Dr̥ṣṭvā māṁ na punarjanturātmānāṁ taptumar'hati..46.

Praṇanti hrātha māṁ dhīrā: Sarvabhāvēna sādhava: .
Śrēyaskāmā mahābhāga: Sarvāsamāśiṣāṁ patim..47..

evam pralōbhyamānō̕pi varairlōkapralōbhanai: .
Ēkāntitvād bhagavati naicchat tānasurōttama: ..48..

Prahalādakr̥ta nr̥sinha stōtra

Prahladkrit Narsimha Stotra is a sacred prayer dedicated to Lord Shri Narsingh ji, sung by the devoted Prahlada. Prahlada, a steadfast devotee, praised Lord Narsingh ji with great reverence in this stotra, and it is said that the Lord himself manifested to protect his ardent devotee.

Lord Narsingh is a formidable manifestation of Lord Mahavishnu, the preserver in the Hindu Triad. Various Sanskrit mantras offer praise and seek blessings from Lord Narsingh, and the sincere and devoted chanting of any Prahladkrit Narsimha Stotra can dispel fears and bestow blessings upon the worshipper. Here, you'll find a collection of simple yet profound Prahladkrit Narsimha Stotras, each with its unique benefits.

Prahladkrit Narsimha Stotra invites contemplation on the Man-lion form of the Lord, characterized by nails as strong as the Vajra (thunderbolt). Through this stotra, the devotee seeks divine illumination and guidance from the Lion God.

There are various Prahladkrit Narsimha mantras dedicated to different divine forms. These mantras, although simple, hold immense power and can be chanted by anyone. Continuous recitation of Prahladkrit Narsimha Stotra is believed to invoke the protective blessings of Lord Narsingh.

Many ancient scriptures regard Prahladkrit Narsimha Stotra as the quintessence of all Kavach mantras. Kavach mantras serve as protective shields, much like armor or breastplates worn by soldiers in battle to shield themselves from deadly weapons. In a similar vein, Kavach mantras act as protective shields, ensuring the well-being of the devotees. Given that the very purpose of Lord Narsingh's incarnation is to protect his devotees, the power of the Narsimha Mantra is beyond measure.









Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं