Sumanasavanditasundari Mādhavi Candrasahodari Hemamaye
Munigaṇamaṇḍitamokṣapradāyini Mañjulabhāṣiṇi Vedanute
Paṅkajavāsini Devasupūjitasaṅguṇavarṣiṇi Śāntinute
Jaya Jaya He Madhusūdana Kāñcanadhe Rucirāṅgi Ādilakṣmi Paramāśraye’ham॥
Adhijagadambike Vaibhavagātre Śailendratanaye Tejomaye
Śubhaguṇamaṇḍitamañjulamandasmite Jaya Jaya He Madhusūdana Kāñcanadhe
Rucirāṅgi Dhanalakṣmi Paramāśraye’ham॥
Jaya Varavarṇini Vaiṣṇavi Bhārgavi Mantrasvarūpiṇi Mantranute
Guṇagaṇamaṇḍitabhūṣaṇabhūṣitaśāntisamāvṛtasārasate
Dharaṇidharamandiramandarasindhusuśobhitagānavilāsini
Jaya Jaya He Madhusūdana Kāñcanadhe Rucirāṅgi Dhairyalakṣmi Paramāśraye’ham॥
Jaya Jaya Dugdhābdhisaṁbhave Kāmitaphale Bhuktimuktipradāyini
Ravisahitatejaḥprabhābhāse Prakaṭavikasitapaṅkajavāsini
Suragaṇapūjitasupūjitapādayuge Jaya Jaya He Madhusūdana Kāñcanadhe
Rucirāṅgi Gajalakṣmi Paramāśraye’ham॥
Ati Kāmadāyini Mohitacañcali Rāmavivāhini Sattvamaye
Guṇagaṇavāti Lokahitaiṣiṇi Nādavadhūtapadāmbujasindhumate
Sakalasurasurasevitapādayuge Jaya Jaya He Madhusūdana Kāñcanadhe
Rucirāṅgi Santānalakṣmi Paramāśraye’ham॥
Jaya Jaya Sahasraśiromaṇimaṇḍitaśubhravibhūṣitagātramaye
Anudinamarcitakarmavicakṣaṇaśubhapradadāyakaśāntinute
Suravarapūjitasupūjitapādayuge Jaya Jaya He Madhusūdana Kāñcanadhe
Rucirāṅgi Vijayalakṣmi Paramāśraye’ham॥
Praṇatasuravanditabhārgavi Bhārgavinanditasuprabhayām
Maṇigaṇakhacitakāntinivāsini Karuṇārasasindhumaye
Śaraṇāgatalokahitaiṣiṇi Jaya Jaya He Madhusūdana Kāñcanadhe
Rucirāṅgi Aiśvaryalakṣmi Paramāśraye’ham॥
Cikurakuntalacitragānamaṇimekhalāśobhitamadhyagate
Kanakacampakapuṣpagaurivigate Jaya Jaya He Madhusūdana Kāñcanadhe
Rucirāṅgi Dhanalakṣmi Paramāśraye’ham॥
Iti Śrī Aṣṭalakṣmī Stotram Sampūrṇam