Maa Ganga Stotram - Sri Shankaracharya Kritam

Important information

  • The importance of Maa Ganga is very special in Hindu religion. On the auspicious occasion of Ganga Saptami, if you are not able to take advantage of the virtue of bathing in the river, then recite this stotra while taking bath at home, or recite it by adding a few drops of Ganga water to the bath water. This stotra will be beneficial to you millions of times. So must read this:-

|| Maa Ganga Stotram ||

dēvi! surēśvari! bhagavati! gaṅgē tribhuvanatāriṇi taraḻataraṅgē ।
śaṅkaramauḻivihāriṇi vimalē mama matirāstāṃ tava padakamalē ॥ 1 ॥

bhāgīrathisukhadāyini mātastava jalamahimā nigamē khyātaḥ ।
nāhaṃ jānē tava mahimānaṃ pāhi kṛpāmayi māmajñānam ॥ 2 ॥

haripadapādyataraṅgiṇi gaṅgē himavidhumuktādhavaḻataraṅgē ।
dūrīkuru mama duṣkṛtibhāraṃ kuru kṛpayā bhavasāgarapāram ॥ 3 ॥

tava jalamamalaṃ yēna nipītaṃ paramapadaṃ khalu tēna gṛhītam ।
mātargaṅgē tvayi yō bhaktaḥ kila taṃ draṣṭuṃ na yamaḥ śaktaḥ ॥ 4 ॥

patitōddhāriṇi jāhnavi gaṅgē khaṇḍita girivaramaṇḍita bhaṅgē ।
bhīṣmajanani hē munivarakanyē patitanivāriṇi tribhuvana dhanyē ॥ 5 ॥

kalpalatāmiva phaladāṃ lōkē praṇamati yastvāṃ na patati śōkē ।
pārāvāravihāriṇi gaṅgē vimukhayuvati kṛtataralāpāṅgē ॥ 6 ॥

tava chēnmātaḥ srōtaḥ snātaḥ punarapi jaṭharē sōpi na jātaḥ ।
narakanivāriṇi jāhnavi gaṅgē kaluṣavināśini mahimōttuṅgē ॥ 7 ॥

punarasadaṅgē puṇyataraṅgē jaya jaya jāhnavi karuṇāpāṅgē ।
indramukuṭamaṇirājitacharaṇē sukhadē śubhadē bhṛtyaśaraṇyē ॥ 8 ॥

rōgaṃ śōkaṃ tāpaṃ pāpaṃ hara mē bhagavati kumatikalāpam ।
tribhuvanasārē vasudhāhārē tvamasi gatirmama khalu saṃsārē ॥ 9 ॥

alakānandē paramānandē kuru karuṇāmayi kātaravandyē ।
tava taṭanikaṭē yasya nivāsaḥ khalu vaikuṇṭhē tasya nivāsaḥ ॥ 10 ॥

varamiha nīrē kamaṭhō mīnaḥ kiṃ vā tīrē śaraṭaḥ kṣīṇaḥ ।
athavāśvapachō malinō dīnastava na hi dūrē nṛpatikulīnaḥ ॥ 11 ॥

bhō bhuvanēśvari puṇyē dhanyē dēvi dravamayi munivarakanyē ।
gaṅgāstavamimamamalaṃ nityaṃ paṭhati narō yaḥ sa jayati satyam ॥ 12 ॥

yēṣāṃ hṛdayē gaṅgā bhaktistēṣāṃ bhavati sadā sukhamuktiḥ ।
madhurākantā pañjhaṭikābhiḥ paramānandakalitalalitābhiḥ ॥ 13 ॥

gaṅgāstōtramidaṃ bhavasāraṃ vāñChitaphaladaṃ vimalaṃ sāram ।
śaṅkarasēvaka śaṅkara rachitaṃ paṭhati sukhīḥ tava iti cha samāptaḥ ॥ 14 ॥

- Sri Shankaracharya Kritam





Ganga Mata Related Aritcles in Stotram





Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं