Ananda Lahari Stotra - Goddess Bhavani

Bhavānī stōtuṁ tvāṁ prabhavati caturbhirna vadanai: Prajānāmīśānastripuramathana: Pañcabhirapī.
Na ṣaḍbhi: Sēnānīrdaśatamukhairapyahipatistadān'yēṣāṁ kēśāṁ kathaya kathamasminnavāsara:.1.

Ghr̥takṣīradrākṣāmadhurimā kairapi padairviśiyānākhyēyō bhavati rasanāmātraviṣaya: .
Tathā tē saundaryaṁ paramaśivadraṅga mātraviṣaya: Kathaṅkāraṁ brūma: Sakalanigamāgōcaraguṇē..2..

Mukhē tē tāmbūlaṁ nayanayugalē kajjalakalā lalāṭē kāśmīraṁ vilasati galē mauktikalatā.
Sphuratkān̄cī śāṭī pr̥thukaṭitē hāṭakamayī bhajāmi tvāṁ gaurīṁ nagapatikiśōrīmaviratam..3.

Virājanmadāradrumakusumahārastanatī nadadvīṇādaśravaṇavilasatkuṇḍalaguṇā.
Natāṅgī mātaṅgīruciragatibhaṅgī bhagavatī satī śambhōrambhōrūhacatulacakṣurvijayatē..4.

Navīnārkabhrājanmanikanakabhūṣāparikarairvrātāṅgī sāraṅgīruciranayanāṅgīkr̥taśivā.
Taṛitapītā pītāmbaralalitaman̄jīrasubhagā mamāparṇā pūrṇā niravadhisukhairastu sumukhī..5..

Himādrē: Sambhūtā sulalitakarai: Pallavayutā supuṣpā muktābhirbhramarakalitā cālaka bharai: .
Kr̥tasthāṇusthānā kucaphalanatā sūktisarasā rujāṁ hantrī gantrī vilasati cidānandalatikā..6.

Saparṇāmākīrṇa kaṭapayaguṇai: Prastutamiha śrayantyan'yē vallīṁ mama tu matirēvaṁ vilasati.
Aparṇaikā sēvyā jagati sakalaitparivr̥ta: Purāṇō̕pi sthāṇu: Phalati kila kaivalyapadavīm..7.

Vidhātrī dharmāṁ tvamasi sakalāmnāyajananī tvamarthānāṁ mūlaṁ dhanadanamanīyāṅgaghrikamalē.
Tvamādi: Kāmānāṁ janani kr̥takandarpavijayē satāṁ muktērbījaṁ tvamasi paramabrahmahiṣī..8..

Prabhūtā bhaktistē yadapi na mamālōlamanasatvā tu śrīmatyā sadayamavalōkyō̕hamadhunā.
Payōda: Pānīyaṁ diśati madhuraṁ cātakamukhē bhūṣaṇa śaṅkē kairvā vidhibhiranunītā mama mati:..9.

Kr̥pāṅgalōkaṁ vitarasā sādhucaritē na tē yuktōvara mayi śaraṇadīkṣāmupagatē.
Na cēdiṣṭaṁ dadhādanupadamahō kalpalatikā viśēṣa: Sāmān'ya: Kathamitravallīparikarai:..10.

Mahāntaṁ viśvāsaṁ tava caraṇakērūhayugē nidhāyanainnaivāśritamiha māyā daivatamumē.
Tathāpi tvaccētō jara mayi na jāyēta sadayaṁ nirālambō lambōdarajanani kaṁ yāmi śaraṇam..11.

Aya: Sparśē lagnaṁ sapadi labhatē hēmapada tithī rathyāpatha: Śuci bhavati gaṅgaughamilitam.
Tathā tatpāpairatimalinamantaramama jara tvayi prēmaṇasaktaṁ kathamiva na jāyēta vimalam..12.

Tvadan'yasmādicchāviṣayaphalabhē na niyamastvamarthānāmicchādhikamapi samarthā vitaraṇē.
Iti prāhu: Prajñāca: Kamalabhavanādhāsti manastvadāsaktaṁ naktaṁ divamucitamīśāni kuru tat..13..

Sphurṇānāratnasphaṭikamāyabhittīpratiphaladākāraṁ cacchacchadharakalāsaudhaśikharam.
Mukundabrahmōndraprabhr̥tiparivāraṁ vijayatē tavāgāraṁ ramyaṁ tribhuvanamahārājiṇī..14..

Nivāsa: Kailāsē vidhiśatamakhādhā: Stutikarā: Kutumbaṁ tralōkyaṁ kr̥takarapuṭa: Sid'dhinikara: .
Mahēśa: Prāṇēśastadavanidhārādhīśatanayē na tē saubhāgyasya kvacidpi managasti tulanā..15.

Vr̥ṣō vr̥d'dhō yāna viṣamaśanamāśā nivasana śmaśānaṁ phumbhujaganivahō bhūṣaṇavidhi: .
Samagra sāmagrī jagati viditaivaṁ smaripōryadētasyaśvaryaṁ tava janani saubhāgyamahimā..16.

Aśēṣabrahmāṇḍapralayavidhinaisargikamati: Śmaśānēṣvāsīna: Kr̥tabhasitalēpa: Paśupati: .
Dau kaṇṭhē hālāhalamakhilabhūgōlakr̥payā bhavatyā: Saṅgatyā: Phalamiti ca kalyāṇi kalayē..17.

Tvadīyaṁ saundaryaṁ niritiśayamālōkya parayā bhiyaivāsīdgaṅgā jalamayatanu: Śailanayē.
Tadētasyāstasmādvanakamalaṁ vīkṣya kr̥payā pratiṣṭhāmātanavannijaśirasivāsēna girīśa:..18.

Viśālaśrīkhaṇḍadravamr̥gamadākīrṇaghusr̥ṇaprasunavyāmiśraṁ bhagavati tavābhyaṅgasalilam.
Samadāya straṣṭā calitapadapānsunijakarai: Samadhattē sr̥ṣṭiṁ vibudhapurapaṅkērūhadr̥śām..19..

Vasantē sānandē kusumitalatābhi: Parivr̥tē sphurṇānāpadmē sarasi kalahansalisubhagē.
Sakhibhi: Khēlantīṁ malayapavanandōlitajalē smarēdhastvāṁ tasya jvarajanitapīṛāpasarati..20.








Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं