Tantra Shanti Stotra

Naśyantu prētakuṣmāṇḍā naśyantu dūṣa kā narāḥ.
Sādhakānāṁ śivāḥ santu amnāyaparipātinām || 1 ||

jayanti mātaraḥ sarvā jayanti yōginīgaṇāḥ.
Jayanti sid'dhākin'yō jayanti gurupaṅktayaḥ. 2.

Jayanti sādhakāḥ sarvē viśud'dhaḥ sādhakāśca yē.
Jayanti pūja samayācārasampannā kā narāḥ. 3.

Nandantu cāṇimāsid'dhāḥ nandantu kulapālakāḥ.
Dēvatāḥ sarvē tr̥pyantu indrādyā vāstudēvatāḥ. 4.

Candrasūryādyō dēvāstrapyantu bhakta: .
Mama nakṣatrāṇi grahā yōgā karaṇā rāśayaśca yē. 5.

Sarvē tē sukhinō yāntu sarpa naśyantu pakṣiṇaḥ.
Paśavasturagācaiva parvatāḥ kandrā guhāḥ. 6.

R̥ṣayō brāhmaṇaḥ sarvē śānti kurvantu sarvadā.
Stutā mē viditāḥ santu sid'dhāstiṣṭhantu pūjakāḥ. 7.

Yē yē pāpadhiyas'sudūṣaṇaratā mannindakāḥ pūjanē.
Vēdācāravimardanēṣṭahr̥dayā bhraṣṭya yē sādhakāḥ.

Dr̥ṣṭvā cakrama pūrvamandahr̥dayā yē kōlikā dūṣakāstē.
Tē yāntu vināśamatra samaya śrī bhairavasyājñayā. 8.

Dvēṣṭāraḥ sādhakāṁ sadaivamnāyadūṣakāḥ.
Ḍākinīnāṁ mukhē yāntu tr̥ptāstapiśitaiḥ stutāḥ. 9.

Yē vāparāyaṇā: Śivaparā yē vaiṣṇavāḥ sādhavaḥ.
Sarvasmādakhilē surādhipamajaṁ sēvyaṁ surēḥ santam. 10.

Śaktiṁ viṣṇudhiyā śivaṁ ca sudhiyā śrī kr̥ṣṇabud'dhyā ca yē.
Tr̥ptē tripuraṁ tvabhēdamatayō gacatu mōkṣantu tē. 11.

Śatravō nāśamāyāntu mama nindākaraca yē.
Dvēṣṭāraḥ sādhakāṁ ca tē naśyantu śivājñayā. 12.

Tataḥ paraṁ paṭhēta stōtramānandastōtramuttamam.
|| Iti śānti stōtram ||

The "Tantra Shanti Stotra" is a devotional hymn or stotra found in Hinduism, dedicated to the concept of Tantra. Tantra, in the context of Hinduism, is a spiritual and ritualistic practice that encompasses various esoteric and mystical elements. It involves the worship of deities, mantra chanting, meditation, and the integration of sacred rituals to achieve spiritual goals.

The Tantra Shanti Stotra is a prayer or hymn that is likely recited as a means to invoke blessings, protection, and harmony in the practice of Tantra. It may be used as a supplication to ensure that the esoteric rituals and practices associated with Tantra proceed smoothly and with positive outcomes.

Please note that the specific content and verses of the Tantra Shanti Stotra may vary, and it might not be as widely known or documented as some other stotras dedicated to more popular deities or concepts in Hinduism.






Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं