Shri Krishna Stotra

Tvaṁ brahma parama dhāma nirīhō nirahaṅkr̥tiḥ.
Nirguṇaśca nirākāraḥ pūrṇasaguṇaḥ svayam. 1.

Sākṣirūpaśca nirliptaḥ paramātmā nirākr̥tīḥ.
Prakr̥tiḥ puruṣastvaṁ ca kāraṇaṁ caṭhōḥ param. 2.

Sr̥ṣṭisthityantaviṣayē yē ca dēvāstrayaḥ smr̥tāḥ.
Tē tvadanśāsarvabījāḥ brahmaviṣṇumahēśvarāḥ. 3.

Isya lōmnāṁ ca vivarē cākhilaṁ viśvamīśvara.
Mahāvirāṇṇa mahāviṣṇuḥ tvaṁ tasya janakō vibhō. 4.

Tējastvaṁ cāpi tējasvīṁ jñānī ca tatparaḥ.
Vēdē̕nirvacaniyastaṁ kastvāṁ stōtumihēśvaraḥ. 5.

Mahadādēsasr̥ṣṭisūtraṁ pañcatanmātramēva ca.
Bījaṁ tvaṁ sarvanāṁ sarvaśaktisvarūpaḥ. 6.

Sarvaśvaraḥ sarvaḥ sarvaśaktyāśrayasadā.
Tvamanīhaḥ svayan̄jyōtiḥ sarvānandasnātanaḥ. 7.

Ahō ākārahīnastvaṁ sarvavigrahavānpi.
Sarvēndriyāṇāṁ viṣaya jānāsi narēndrī bhavan. 8.

Sarasvatī jaḍībhūtā yatstōtrē yannirūpaṇē.
Jaḍībhūtō mahēśaśca śēṣō dharmō vidhiḥ svayam. 9.

Pārvatī kamalā rādhā sāvitrī vēdasūrapi.
Vēdaśca jaḍatāṁ yāti kō vā śaktā vipaścitaḥ. 10.

Vayaṁ kiṁ stavanaṁ kurmaḥ striyāḥ prāṇēśvarēśvara.
Prasannō bhava nō dēva dīnabandhō kr̥pāṁ kuru. 11.

Vipratnīkr̥taṁ stōtraṁ pūjākālē ca yaḥ paṭhēt.
Sa gatiṁ viprapatnīṁ labhatē nātra sanśayaḥ. 12.

"Krishna Stotra" refers to a devotional hymn or prayer dedicated to Lord Krishna, one of the most revered deities in Hinduism. There are numerous stotras and shlokas (verses) dedicated to Lord Krishna, each highlighting different aspects of his divine personality, exploits, and teachings.

Krishna Stotras are recited by devotees to express their love, devotion, and reverence for Lord Krishna. These stotras often recount the various leelas (divine pastimes) of Krishna, his teachings from the Bhagavad Gita, and his role as a protector and guide for his devotees.








Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं