Dwadash Jyotirling Stotra

Saurāṣṭrē viśadē̕tirmyē jyōtirmyaṁ candrakalāvatsam.
Bhaktipradānāya kr̥pāvatīrṇaṁ taṁ sōmanāthaṁ śaraṇa prapadhē..1..

Śrīśailaśrr̥ṅgē vibudhātīsaṅgē tulādrituṅgē̕pi mudā vasantam.
Tamarjunaṁ mallika pūrvamēkaṁ namāmi sansāramudrasētum..2..

Avantikāyāṁ vihitāvatāraṁ muktipradānāya ca sajjanām.
Akālamr̥tyō: Parirakṣaṇārthaṁ vandē mahākālamahāsurēśam..3.

Kāvērikānarmadiyō: Pavitrē samājē sajjanatāraṇāya.
Sadaiva māndhātripurē vasantamōṅkāramīśaṁ śivamēkamīḍē..4.

Pūrvōttarē prajvalikānidhānē sadā vasantaṁ girijā līm.
Surāsurādhipādapadyaṁ śrīvaidyanātha tamahaṁ namāmi..5..

Yāmyē sadaṅgē nagarē̕tirmayē vibhūṣitāṅga vividhāśca bhōgai: .
Sadbhaktimuktipradamīśamēkaṁ śrīnāganāthaṁ śaraṇa prapadhē..6..

Mahādripāśarvē ca taṭē ramantaṁ sampūjyamānaṁ satata munīndrai: .
Surāsuryakṣamahōragādhai: Kēdāramīśaṁ śivamēkamīḍē..7.

Sahāradriśīrṣē vimalē vasanta gōdāvarītīrapavitradēśē.
Yadarśanātpākamāśu nāśaṁ prayāti taṁ tryambakamīśamīḍē..8..

Sutāmraparṇījalarāśiyōgē nibadhya sētuṁ viśikhairasaṅkhya: .
Śrīrāmacandrēṇa lābhaṁ taṁ rāmēśvarākhyaṁ niyataṁ namāmi..9.

Yaṁ ḍākinīśākinikāsamājē niṣēvyamānā piśitāśanaiśca.
Sadaiva bhīmādipadaprasid'dhaṁ taṁ śaṅkaraṁ bhaktiṁ namāmi..10..

Sānandamānandavanē vasantamānandakandaṁ hatapavr̥ndam.
Vārāṇasīnāthamanāthaṁ śrīviśvanāthāṁ śaraṇa prapadhē..11..

Ilāpurē ramyaviśālakē̕smin samullasantaṁ ca jagadvarēṇyam.
Vandē mahōdāratarasvabhāvaṁ ghr̥ṣṇēśvarākhyaṁ śaraṇa prapadhē..12.

Jyōtirmayadvādaśaliṅgakānāṁ śivātmanāṁ prōktamidaṁ kramēṇa.
Stōtraṁ paṭhitvā manujō̕tibhaktyā phalaṁ tadālōkya nijaṁ bhajēcca..13..

The "Dwadash Jyotirling Stotra" is a sacred hymn or prayer dedicated to the twelve Jyotirlingas, which are the radiant symbols of Lord Shiva. This stotra is recited by devotees and pilgrims during their visits to the twelve Jyotirlinga temples in India. It is a way to express devotion, seek blessings, and pay homage to Lord Shiva in his various forms.

The Dwadash Jyotirling Stotra typically describes and praises each of the twelve Jyotirlingas, highlighting their significance and associated legends. It is recited to seek Lord Shiva's blessings, guidance, and protection. Pilgrims often recite this stotra as part of their spiritual journey to the Jyotirlinga temples, which are considered highly sacred in Hinduism.

The stotra is chanted in Sanskrit, and its recitation may vary in different regions and traditions. It is believed that reciting the Dwadash Jyotirling Stotra with devotion and understanding its significance deepens the spiritual connection with Lord Shiva and brings divine grace.

While the specific verses of the Dwadash Jyotirling Stotra can vary, they generally praise each Jyotirlinga, narrate the associated legends, and seek Lord Shiva's blessings for spiritual growth and well-being.








Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं