Bhavishyapuranam - Suryatejovarnanam

Sumanturuvāca

Sumatiśca rāvēra bhaktaḥ pāṇḍavēya mahāmatē |
Astē nikhilam vacmi śrīnuṣvaikāmanā nr̥pa | |

Kalpadau sr̥jatō vīra brāhmaṇō vividhā prajāḥ |
Ahaṁ mahānāsināsti lōkē maduttamaḥ | | 2

Āṇi palāyatō vīra kēśavasyālā pakaḍāyacā |
Tathā samhartō jagnē̕hakārastryambakasya ca | | 3

Cintayantōtha tē dēvāḥ kēśavaśca nārādhipā |
Mithastē sparśāya yuktaḥ paraspara virōdhābhāsa | | 4

Vivādita mahānāsitakan̄jāmbuṅgukasām |
Parasparaṁ mahābāhō manasāśritya kēvalam | | 5

Ahaṁ kartā vikārahaṁ pālakōhaṁ jagatprabhū |
Iti bhagavān brahmā kr̥ṣṇābhimāḥ samarcitau | | 6

Tathātya śaṅkaraḥ krūdhaḥ kāha śaktō madritē bhūvi |
Sanhartum jagadētād'dhi sr̥ṣṭum palayitum āṇi | |7

Nārāyaṇō-payēvamēva mānaka krōdhāsanvinīthā |
Na vā śakatō jagatsrastum samhartum rakṣitum tathā | | 8

Ēva tēṣam pravadattam kr̥dhdanam ca parasparam |
Samavisattādā̕janam tamō mōhatkama vibhō | | 9

Tēna krāntidhiyaḥ sarvē na paśyanti parasparam |
Kharaṁ tara prēma māhīta nāhī | | 1 |153 |10

Apaśyantō miṣṭē tu niśānāḥ kṣmatalē vibhō |
Ārāmanti hi yē cān'yē tē divākarmasthitaḥ | | 11

Tāmasā mōhitā sarvē nidrāvatakrāntacētasaḥ |
Manāgn'yānēna cakrāntaḥ ki kuryamēti mōhitaḥ | | 12

Atha bhūtādhipō dēvō gōśrutabharanōjjvalaḥ |
Candrād'dhakr̥taśōbhastu śītalānśuviśōdhitaḥ | | 13

Artimētya parāṁ vīra mōhitastamāsā vibhō |
Apasyānnabraviddēvaṁ mādhavaṁ bhūdharam harim | | 14

Mahādēva uvāca

kr̥ṣṇa kr̥ṣṇa mahābāhō kvā gatasvaṁ mahāmatē |
Brahma ca kva gātō vīra na paśyami vā sōḍa | | 15

Mōhana mahātahaṁ vai tamasā ca vimōhitaḥ |
Karōmī kvŏ gacāmi kvŏ cahāmadhunā kā sthita āhē: , 16

Kṣmādharaṁ pr̥thvīvr̥kṣa dēvagandharvadanavana |
Vipulaṁ sāgaram sindhunāhī paśyami kin̄cana | | 17

Kēnōpāyēna paśyaṁ jagatsthavarājaṅgam |
Bruhīmadhyē dēvaśārdula vēda mētēvakaḍē jātō | | 18

Śaṅkarasya vacanaḥ śrutvā harivacanam bravitā |
Śōkāgadgadayā vācā tamasā mōhitō nr̥pa | | 19

Viṣṇuruvācā

bhīmā bhīmā māhīta nāhī |
Mamāpi mōhitaṁ cētastamsativa śaṅkara | | 1 |153 |20

Kva gacchāmi kva tiṣṭhāmi kathā tasvastaṁ vrajēta |
Tamasā puritaṁ sarva jagad'dhi paramēśvara | | 21

Yadyasau viṣyatē dēvaḥ surājyēṣṭhō̕mbujōdbhavaḥ |
Pracavastaṁ mahātmānaṁ tara raḍāyacaṁ | | 22

Hitvā darpamahākāraṁ samamasthaya kēvalam |
Padmanāṁ padmayōni padmapatranibhēkṣaṇam | | 23

Ityēvam gaḍatō vākyaṁ viṣṇōramitējasaḥ |
Śrutavāca vibhurbrahma gaṅgādharmahīdharau | | 24

Kr̥ṣṇa kr̥ṣṇa mahābāhō bhīma bhīma mahāmatē |
Kva bhavantau bruta kin̄ca ki yuvamūcaturmithā | | 25

Mamatvācēṁ mana-bud'dhi tamasā vāśamāgē |
Na śr̥ṇōmi na paśyami nidramōhavaśca gatha | | 26

Ahō paṇa jagatsarvaṁ sadēvasuramanuṣam |
Tamasā vyaṣṭatama dēvau na jānē kava gatama mahaḥ | | 27

Atha tēṣam pravadattaṁ brahmādinaṁ divā'ukasam |
Darpakrōdhabhayartanaṁ tamsakrāntacētasam | | 28

Tēṣama darpapahārāya prabōdhārtha ca gōpatē |
Tējōrūpaṁ sambhūtamaṣṭaśrr̥ṅgamanupam | | 29

Alakṣyam pāpatamāsā mahādvyōma nārādhipa |
Jvālāmālāvr̥tam anēka rūpānta vīra jhālē | | 1 |153 |30

Śatayōjanavistaṁ gatamūrdhvam bhrāmattathā |
Gōmēdhitō mahārāja karṇikavāmbujasya tu | | 31

Prakāśam tējasā tasya jagatsarvāmidaṁ nr̥pā |
Purēśvarantryathā vīrā ambujasyārcābhiḥ sadā | | 32

Dr̥ṣṭīṁ paraspara sarvē huṅkārādivikārinaḥ |
Tējasā mōhitastasya jagatsarvamidaṁ nr̥pā | | 33

Tējasā mōhitaṁ tasya mahādvyōma nārādhipa |
Tō vismayaḥ driṣgōpatyō nr̥pā | | 34

Paśyamanā mahō vyōmni mithō vacanambruvān |
Ahaṁ tējaḥ samadhūtsamakaṁ śrēyā sē nr̥pa | | 35

Prakāśayā ca lōkānam sarvē paśyama kī navidam |
Jñānayōrdhvam gatō brahma cadastattripurantakā | | , 36

Tiryagjagama dēvēśacakrambujagadādharaḥ |
Alabdhvā tasya tē sarvē praṇāmaṁ gairikādhipāḥ | | 37

Vismayōtphullanayanaṁ samagamya parasparam |
Sarvē kan̄jadikā dēvā idaṁ vacanambruvana | | 38

Kōyaṁ kimakāścayaṁ kimida tējasan nidhīḥ
ahōsya darśanātsarvē san̄jātā jñāninō vayam | | 39

Tasmātsarvē prāṇamayaṁ stuvimōdabhūtadarśanam |
Kr̥tān̄jaliputāḥ sarvē cāstuvanstridivaukasaḥ | | 1 |153 |40

Stuvāmapyathaitaśam sahasrakirṇō raviḥ |
Ātmā darśyāmāsa kr̥pā parāyā vrata | | 41

Jñānatva bhaktī mahābāhō brahmādinaṁ mahōpamam |
Atha tē vyōmni dēvēśam dadruṣuḥ paramēśvaram | | 42

Khaśōlalōkanāthēśam sahasrakirṇōjjvalam |
Kr̥tikābhirasamspratam yadvā tatkārtikasthitham | | 43

Durjayam kr̥tikānam tu ṭhāyakēnā vivarjitam |
Āṇi hātahīna āṇi saptarṣiham | | 44

Pāvasācē thēmba dēvaṁ saptasvarvivarjitam |
Sakalaṁ niṣkalaṁ caiva sadaikarūpiṇam | |45

Tadrīśvanēkṣirasmānēka caraṇam tathā |
Anēkōdarbāhavansamanēkabharaṇavitam | |4 6

Anēkananāmakṣībaṁ sahasrakṣmaṇarūpam |
Anikavarṇarūpaṁ ca anēkamukuṭōjjvalam | |47

Dr̥ṣṭīvaivaṁ dēvadēvasya rūpaṁ bhānōrmātmanaḥ |
Vismayōtphullanayanastuṣṭavustē divākaram | | 48

Kr̥tān̄jaliputō bhūtvā brahma stōtum pracakramē |
Praṇamya śirasā bhānumidaṁ vacanambravīt | | 49

Brahmōvāca

namaskāra dēvadēvēśa sahasrakirṇōjjvala |
Lōkadīpa namastē stu namastē kōnavallabha | | 1 |153 |50

Bhāskarāya namō nityaṁ khaśōlakāya namōnama |
Viṣṇuvē kālacakraya sōmayamitējasē | | 51

Pan̄cakalaya indrāya vasurētasē tarphē śubhēcchā |
Khagē lōkanāthāya ēkacakrathāya ca | | 52

Jagādhitāya dēvāyā śivamayitējasē |
Tamōghnāya surupāya tējasan nidhāyē namaḥ | | 53

Artha kāmarūpāya dharmayamitējasē |
Mōkṣāya mōkṣarūpāya surāya ca namōnam | | 54

Lōbharahita asaṇyācyā sthitīsāṭhī |
Śubha sakāḷacyā śubhēcchā | | 55

Śāntāya śāntarūpāya śāntāyasmāsu vai namaḥ |
Namastē brahmarūpāya brāhmaṇāya namōnam | | 56

Brahmadēvāya brahmarūpāya brahmaṇē paramātmānē |
Brāhmaṇē ca prasādaṁ vai kuru dēva jagatpatē | | 57

Āṇi ravim brahma śrad'dhēya parāya vibhō stutī karā |
Tuṣṇīmāsīṁ mahābhāgā prahastēnantarātmana | | 58

Brāhmaṇō̕nantarama rudraḥ stōtraṁ cakrē vibhāvasō |
Tripurārimamahātējaḥ praṇamya śirasā ravim | |59 |

Mahādēva uvāca

Jaya bhava jayajaya jaya hansa divākara |
Jaya śambhō mahābāhō khaga gōcara bhūdhara | |1 |153 |60 |

Jaya lōkapradipēṁ jaya bhānō jagatpatē |
Jaya kāla jayanta sanvatsara śubhānana | |61

Jaya dēvaditē: Kaśyapānandavardhanacā putra |
Tamōghana jaya saptēśa jaya saptaśavāhana | |62

Mahēśa jaya kāntiśa jaya kalēśa śaṅkara |
Arthakāmēśa dharmēśa jaya mōkṣēśa śarmā | |63

Jaya vēdāṅgarūpāya gr̥harūpāya vai namaḥ |
Satyāya satyarūpāya surupāya śubhē ca | |64 |

Krōdhalōbhavināśaya kāmanāsayā vai jaya |
Kalamāśāpakṣīrūpē yatirūpāya śāmbhavē | |65 |

Viśvē viśvarūpā viśvakarmē vai jaya |
Prasanna vaṣṭakāra svāhākāra svadhāmāyā |

Jayaśvamēdharūpāya cāgnirupyamaya ca |
Sansārarṇavāpitāyā mōkṣadvārapradāyā ca | |67

Sansārārṇavamagnasya mama dēva jagatpatē |
Hastavalambanō dēva bhava tvam gōpatadbhūta | |68 |

Ispyēva mahiṇāṅgama stutva bhānu prayatna |
Virāma mahārāja praṇamya śirasā ravima | |69

Atha viṣṇurmahatējaḥ kr̥tān̄jaliputō ravim |
Uvāca rājaśārdula bhaktyā śrad'dhāmānavitaḥ | |1 |153 |70

Viṣṇuruvācā

Namāmi dēvadēvēśaṁ bhūtabhavanamavyam |
Divākarama ravi bhānuma mārtaṇḍama bhāskarama bhāgama | |71

Indra viṣṇum hariṁ hansamarakama lōkagurum vibhūm |
Trinētram tryakṣaraṁ triṅgam trimūrtiṁ trigatam śubham | |72

Ṣaṇmukhāya namō nityaṁ trinētrāya namōnam |
Caturvinśatipadāya namō dvādaśapaṇayē | 73 |

Namastē bhūtapatayē lōkānāṁ patayē namaḥ |
Dēvānāṁ patayē nitya varṇāṁ patayē namaḥ | |74

Tvam brahma tvam jagannāthō rudrastham ca prajāpatiḥ |
Tvam sōmastavam āṇi dityasthavamakāraka tathā hi | | 75

Br̥hastarbudhastvaṁ hi tvam sukrastaṁ vibhāvasuḥ |
Yamastavaṁ varuṇastvaṁ hi namastē kaśyapatmaja | | 76

Tvayā tatmidaṁ sarvaṁ jagatastavarājaṅgam |
Tatva āṇi samutpannam sadēvasuramanuṣam | | 77

Brahmadēvālā rudrāśca samutpanna jagatpattē āvaḍalē asatē |
Kalpadau tu purā dēvā sitāyē jagatōnnagha | | 78

Namaskāra vēdarūpāya ahōrupāya vai namaḥ |
Namastē jñāna-rūpāya yajñaya ca namōnam | |79

Prasīdāsamāsu dēvēśa bhūtēśa kiraṇōjjvala |
Sansārārṇavamjñānam prasādam kuru gōpatē | |1 |153 |80

Vēdāntāya namō nityaṁ namō yajñakālāya ca | |

Sumanturuvāca

Stuvaivam bhāskaram bhaktyā viṣṇurbharatastam |
Pradyu nr̥paśārdula ravim tadgatamānasaḥ | 81

Āṇi tē naraśārdula dēvā brahmadayōnāgha |
Stuvanti tana mahātmānaṁ sahasrakiraṇaṁ ravīm | | 82

Ityēvam stutvaṁ tēṣam ravibhaktya mahātmanam |
Atha tustō ravistēśaṁ brahmadinaṁ jagatpatiḥ | 83

Vijayā bhaktī parama śrad'dhām ca parama vibhuḥ |
Uvāca sā mahātējaḥ prahastēnantarātmana | |84 |

Grahēśō vyōma cārud'dhastējasā prajvalandiśaḥ |
Brāhmaṇaṁ viṣṇumiśānamantryatānviśampatē | |85

Dr̥ṣṭvā tanaprāntāntsarvān̄cirōbhirāvanim gatāṁ |
Tuṣṭō̕smi tē sujñēṣṭha caturmukhā jagapatē | |
Varama varāyā bhadrama tē manasā tvam iphachāsi | |86

Kr̥tvā tu vacanaṁ bhānōrbrahma lōkāgururṇarūpa |
Jagaṁ śirasā bhūmavuvāca sā kr̥tān̄jaliḥ | |87 |

Brahmōvāca

kr̥takr̥tyōsmi dēvēśa pōṭaśasmi khagādhipa |
Dhan'yavāda | |88

Sahasrakirṇairyanmē bhāvadarśanamāgaḥ | |89
Atr̥pta dēvēśa mudhamāsinamanō māmā |

Bhagavānasamprasīda tvā māmōparī vibhāvasō | |1 |153 |90
Prayāccha tvaṁ balaṁ bhaktimātmanō mama gōpatē |

Gatvā śirōbhirvaṇimaṣṭāṅgaiḥ patitasya ca | |
Bhaktyā vāmayakāmakarṇya prasādam kuru gōpatē | | 91

Brāhmaṇō vacanaṁ śrutvaṁ puṣā dēvō jagatpatiḥ |
Tatētyaḥ mahārājā virāṭa praśrayanvitam | | 92

Brāhmaṇē ca varaṁ dattavā rājanadēvō divākaraḥ |
Uvāca tryambakama dēvaṁ śaśāṅkakr̥taśēkharam | | 93

Varama varāya bhūtēśa bhubhrajadayitānāgha |
Yamicchāsi mahādēva dadēhaṁ tadaśēśāḥ | | 94

Bhāskarasya vācaḥ śrutvā īśvarastripurantakā |
Gatvā tu śirasā bhūmāḥ prāṇmyōvāca bhāskaram | | 95

Mahādēva uvāca

Sadguṇa |
Gatōhaṁ parama sid'dhi gataśa parama gatim | | 96

Naprapyamasti dēvēśa nāsādhyaṁ mama kin̄cana |
Yasya prasādapravaṇaḥ sthita bhagavāndēvaḥ | | 97

Tvayā tatmidaṁ sarvaṁ jagatastavarājaṅgam |
Tatva ēva samutpannam lyaṁ ca tvayya yasyati | | 98

Tuṣṭō mama vibhō anugrahyō̕smi tē yada |
Acalaṁ śarīra mē bhaktimātmanaścaraṇam nayā | | 99

Vyōmakēśavaśca śrutvā pūṣā dēvō divākaraḥ |
Tathētiyā harāma vīra tatō harimuvācā | | 1 |153 |100

Nārāyaṇa mahābāhō varama gōdhara |
Parituṣṭō̕smi tē dēvā yamicchasi mahāna śaktī | | 101

Śrutva tu bhāskaravācāḥ kīlālajanakō hariḥ |
Uvāca parāyā bhaktyā naṭvā ca śirasā ravīm | | 102

Nārāyaṇa uvāca

jaya dēva jagannātha jaya dēva guru ravē |
Prasīda mama dēvēśa bhaktiyam yacchātmanō ravē | | 103

Yēnāhaṁ sarvadēvānāmuttamaḥ syām jagatpatē |
Ajiṅkya āṇi dēvā daityadānavarakṣām | | 104

Tvadbhaktyā br̥hitabalastējasā mahātānvitaḥ |
Tatō māyā mahātkarma kartavyaṁ tava sajjanāt | | 105

Prajanam pālanam dēva dēvanam ca grahādhipa |
Varṇamāśramaṇā ca varṇadharmasya vā vibhō | | 106

Duṣṭa āsurī vinayasayā lōkānāṁ pālanāya ca |
Sr̥ṣṭō̕haṁ bhavatā pūrvaṁ kalpadau ca kr̥tōnaghaḥ | | 107

Yasya ruṣṭō bhavansyādvai kathanacitpuruṣasya tu |
Vyādhiraduḥkhaṁ sanayādaṁ daridryam santatikṣayaḥ | | 108

Tasyatāni bhavantyāḥ adhayō vividhasthaḥ |
Tasmāttvam ca tatō dēvā samastavyaḥ sattama budhaiḥ | | 109

Ēva tvāṁ gōpatē dēva bhaktyā śrad'dhāmānavitāḥ |
Ahamarcitumichāmi tasmānmayī kr̥paṁ kuru | | 1 |153 |110

Iti śrībhaviṣyē mahāpurāṇē brahmē parvaṇī saptamikalpē sauradharmē sūryatējōvarṇānaṁ nāma tripan̄casādhisātamōdhyāyaḥ | 153 |








Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं