Ujjwala Venkata Natha Stotram

|| Ujjwalvekkanatha Stotram ||

Raṅgē tuṅgē kavērācalajakanakanadyantaraṅgē bhujaṅgē,
śēṣē śēṣē vicinvana jagadavanayaṁ bhātyaśēṣē̕pi dōṣē.

Nidrāmudrāṁ dadhānō nikhilajanaguṇadhyānasantandrāṁ,
cālīṁ yāṁ tāṁ vr̥ṣādrau viracayasi ramākānta kāntāṁ śubhāntam. 1.

Tāṁ cālāṁ raṅgaklr̥ptāṁ vr̥ṣagiriśikharē sārthayan raṅganātha,
śrīvatsaṁ vā vibhūṣāṁ vraṇakiṇamahirātsūriklr̥ptāparādham.

Dhr̥tvā vātsalyamatyujjvalayitatumanē satkr̥tau bad'dhadīkṣō,
badhnansvīyāṅghriyūpē nikhilanarapaśūn gauṇarajjvā̕si yajvā. 2.

Jvālārāvapranaṣṭāsuranivaha mahārathāṅgābjahastaṁ,
śrīraṅgē cintitārthānnijajanaviṣayē yōktukāmaṁ tadar'hāna.

Draṣṭuṁ vr̥thā samantājjagatiṣagirēstuṅgaśrr̥ṅgādhirūḍhaṁ,
duṣṭāduṣṭānavantaṁ nirupadhikr̥payā śrīnivāsaṁ bhajē̕ntaḥ. 3.

Antaḥ kāntaśriyō nas'sakaruṇavilasaddr̥ktaraṅgairapāṅgaiḥ,
siñcanmuñcankr̥pāmbhaḥkaṇagaṇabharitān prēmapūrānaparān.

Rūpaṁ cāpādacūḍaṁ viśadamupanayan paṅkajākṣaṁ samakṣaṁ,
dhattāṁ hr̥ttāpaśāntyai śiśiramr̥dulatā nirjitābjē padābjē. 4.

Abjēna sadr̥śi santatamahindē hr̥tpuṇḍarīkakuṇḍē yaḥ.
Jaḍimārta āśrayē̕dbhutapāvakamētaṁ nirbandhana jvalitam. 5.

Jvalitanānāgaśr̥ṅgagamaṇigaṇōditasuparabhāgaka,
ghananibhābhāsurāṅgaka vr̥ṣagirīśvara vitara śaṁ mama.

Sujanatātāyitākhilahitasuśītalaguṇagaṇālaya,
vismararāduditvararipubhayaṅkarakarasudarśana. 6.

Sakalapāpākaraghanaravākarasudara sādaram,
avatu māmāghasambhr̥tamagaṇōcitaguṇa ramēśvara.

Tava kr̥pāṭavīhatidavahutāśanasanhimā dhruvam,
an'yathāthāramastyaghagaṇavimōcanamiha na kicana. 7.

Nagādhararādhanē tava ṣagirīśvara ya iha vr̥dhda- sādara,
racitanānāmakausumatarulasannijavanavibhāga- .

Sukr̥tāṁ tāṁ śubhasrajamupaharan sukhamahipatiguruḥ,
atirayāsadāyakabhavabhayānakaśaṭharipōḥ kila. 8.

Nigamagā gā gāyatā paribr̥ḍhēna tu racaya puruṣa,
jitasabhō bhōbhōgirāṅgiripatipadārcanamiti niyōjitaḥ.

Iha paraṁ raramyatē sma ca tadudivraṇacubukabhūṣaṇē,
iha ramē mēgharōci bhavati hārini hr̥dayaraṅga. 9.

Gatabhayē yē padē tava ruciyutā bhuvi vr̥giśvara,
vidhātē tē padārcanamitrathā gativirahita iti.

Matimatā tāyitē tvayi śaraṇatāṁ hr̥di kalayatā pari-,
caraṇayā̕̕yatā tava phaṇigaṇādhipaguruvarēṁ tu.10.

Viracita tāntāṁ vanāvalīmupagatē tvayi viharati druma-,
nahanagāṅgāṁ gāmiva śriyamaracayattava sara gurusya ca.

Tadanu tantāṁ tāṁ ramāṁ parijanagirā drutamavayatō nija-,
śiśudaśāśālinimapi vitaratō vara śaṁ mama.11.

Mamatayā yā̕̕vilā matirudayatē mama sapaditāṁ hara,
karuṇayā ​​śubhā mama vitara tāmayi vr̥ṣagirīśvara.

Saduyāyāsamr̥cchasi na daramapirividalanādiśu,
madudayayāsamīpsi na tu kathaṁ mama ripujaya ca.12.

Mayi dayā yāsi kēna tu na patatāṁ nanu nigada tanmama,
mama vibhō bhōgināyakaśayana mē matamarijayaṁ diśa.

Parama yā dayā tava nirvadhiṁ mayi jhaṭi tāmayi,
sumahimā mādhava dōṣamupagamattava mama kr̥tē̕nagha.13.

Ghaṭitapāpāradurbhaṭapaṭaladurghaṭanidhana kāraṇa,
raṇadharārātpalāyananidarśitabahubalayana.

Daravarārārāvanā madhuvināśana mama manōdhana,
ripulayāhī pāhi na idamaraṁ mama kalaya pāvana.14.

Sutarasāsāradr̥ktr̥tiśubhā tava nipatanmayi,
saharamōmōttu santamayi bhavānmayi vr̥ṣagirāvapi.

Pratidinaṁ nanamyatē mama mana upēkṣitadaparaṁ tvayi,
tadaripāpāsana kuru vr̥ṣagirīśvara satatamujjvala.15.

Ujjvalavēṅkaṭanāthastōtraṁ pāṭhatāṁ dhruvā̕rivijayaśrīḥ.
Śrīraṅgōktaṁ lasati yadamr̥taṁ sārajñahr̥dayasāraṅgē.16.

|| Iti ujjvalē sampūrṇa ṅkaṭanāthastōtraṁ ||

The "Ujjwala Venkata Natha Stotram" is a sacred Sanskrit hymn dedicated to Lord Venkateswara, a form of Lord Vishnu, who is worshiped at the Tirumala Venkateswara Temple in Tirupati, Andhra Pradesh, India. Venkata Natha is considered to be the ninth incarnation of the Dashavatars of Lord Vishnu and the twenty-third incarnation out of the twenty-four. This hymn is composed to praise and seek the blessings of Lord Venkateswara.









Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं