Dhumavati Ashtak Stotra

Om prātarvā sata kumārī kusuma-kalikayā japa-mālāṁ japantī.
Madhyānhē prauḍha-rupā vikasita-vadanā cāru-nētrā niśāyāma.

Sandhyāyāṁ brid'dha-rupā galīta-kuca-yugā muṇḍa-mālāṁ hēntī.
Sā dēvī dēva-dēvī tribhuvana-janī caṇḍikā pātu yuṣmāna..1..

Bad'dhvā khaṭvāṅga kōṭau kapila dara jaṭā maṇḍalaṁ padma yōnē: .
Kr̥tvā daityōttamāṅgai: Srajamurasī śira: Śēkharaṁ tārakṣya pakṣai: .

Pūrṇa raktatai: Surāṇāṁ yama mahiṣa-mahā-śriṅgamādāya pāṇau.
Pāyāda vau vandha māna: Pralaya muditayā bhairava: Kālarātryā..2.

Carvantī granthī khaṇḍa prakaṭa kaṭa śabda saṅghātamugrama.
Kurvāṇā prēta madhyē kakaha kahā hāsyamugraṁ kr̥śāṅgī.

Nityaṁ nrītyaṁ pramatā ḍamarū ḍima ḍimāna sphāriyantī mukhābjama.
Pāyānnaścaṇḍikēyaṁ jhajhama jhama jalpamānā bhramantī..3.

Ṭaṇṭa ṭaṇṭa ṭaṇṭaṭā prakaṭa maṭā nāda tāsāṁ hēntī.
Sphrēṁ sphrēṅṅkhāra kārā ṭaṭakita hasāṁ danta saṅghaṭṭa bhimā.

Lōlaṁ muṇḍāgra mālā lalaha laha lōla lōgra rāvam.
Carvantī caṇḍa muṇḍaṁ maṭa maṭitaṁ carvantī punātu..4..

Vāmē karṇē mrigāṅkāṁ pralayā parīgataṁ dakṣiṇē surya bimbam.
Kaṇḍē nakṣatra hāraṁ vara vikaṭa jaṭā juṭakē muṇḍa mālam.

Skandhē kr̥tvōragēndra dhvaja nikara yutaṁ brahma kaṅkāla bhāram.
Sanhārē dhārayantī mama haratu bhayaṁ bhadradā bhadra kālī..5..

Tailōbhyakta vēṇī triyu maya vilasat karṇikākrānta karṇā.
Lōhēnaikēn kr̥tvā caraṇa nalina kāmātmana: Pāda śōbhām.

Digvāsā rāvatana grasatī jagādidaṁ yā javā karṇa purā-
varṣyurdhva prabrid'dhā dhvaja vitata bhujā sās'sī dēvī tvamēva..6.

Saṅgrāmē hētī kr̥ttai: Rudhira darśanairyad bhaṭānāṁ śirōbhī-
rmalābadhya murghnī dhvaja vita bhujā tvaṁ śmaśānē praviṣṭā.

Dr̥ṣṭvā bhutai: Prabhutai: Prithu jaghana ghanā bad'dha nāgēndra kānñcī-
śulāgra vyagra hastā madhurudhira madā tāmra nētrā niśāyām..7.

Danstra raudrē mukhē sminstava viśvatī jagad dēvī! Sarvakṣaṇārdhātsaṁ
sārasyāntakālē nararudhira vasā samplavē dhuma dhumarē.

Kālī kāpālī tvaṁ śava śayana ratā yōginī yōga mudrā.
Raktā r̥̄d'dhī kumārī maraṇa bhava harā tvaṁ śivā caṇḍa dhaṇṭā..8.

Phalaśrutī.

'Om dhumāvatyaṣṭakaṁ puṇyaṁ, sarvāpad vinivārakam.
Ya: Paṭhēt sādhakō bhaktā, sid'dhīṁ vindatī vanditām..1.

Mahā padī mahā ghōrē mahā rōgē mahā rāṇē.
Śatruccāṭē māraṇādau, jantunāṁ mōhanē tathā.2.

Paṭhēt stōtramidaṁ dēvī! Sarvatra sid'dhī bhāg bhavēt.
Dēva dānava gandharva yakṣa rākṣarā pannagā: ..3.

Sinha vyāghradikā: Sarvē stōtra smaraṇa mātra: .
Durāddura taraṁ yāntī kiṁ punarmānuṣādaya:..4.

Stōtrēnēna dēvēśī! Kiṁ na sid'dhayatī bhutalē.
Sarva śāntīrbhavēd! Cānatē nirvāṇatāṁ vrajēt..5.

The Dhumavati Ashtak Stotra, dedicated to Goddess Dhumavati, holds a special place in Hindu spirituality due to its potency in mitigating adversaries, overcoming obstacles, dispelling malevolent planetary influences, and alleviating poverty. Devotees who recite this sacred hymn with unwavering devotion over three nights often witness their adversaries rendered powerless. Their fortunes take a positive turn, while the pride of their foes is shattered. What's more, through this prayer, one receives the grace and enduring blessings of Bhagawati, ensuring good fortune.

In accordance with the Devi Bhagavata Mahapuran, Goddess Dhumavati is regarded as the creator, preserver, and destroyer of the universe. Her manifestations are revered for their ability to bestow various forms of power and knowledge. Among the ten Mahavidyas, Dhumavati stands as the embodiment of death, hunger, poverty, disease, and all forms of adversity. An intriguing legend from the Pranatoshini Tantra narrates her origin as Devi Sati, the first wife of Lord Shiva. When she expressed her hunger in the Himalayas and Shiva couldn't satisfy her request, out of desperation, she devoured Shiva, thus becoming a widow herself.

The Ten Mahavidyas, including Mahakali, Tara, Chinnamasta, Bhuvaneshwari, Bagalamukhi, Dhumavati, Tripur Sundari, Matangi, Shodhashi, and Tripur Bhairavi, collectively represent the diverse aspects of Bhagawati Parvati's Shakti. Among these Mahavidyas, five exude a Satvik Bhav, while the other five embody Taamasik Bhav or Tantrokta Bhav. Dhumavati Mahavidya is renowned for her intense, fearsome, and active nature. She is depicted as tall and stern, with disheveled hair, drooping breasts, and missing teeth. Her appearance is unconventional, featuring a large nose, a crooked body, and unsettling, contentious eyes.









Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं