Narsingh Stotra

Udayaravi sahasradyōtitaṁ rukṣavīkṣaṁ praḷaya jaladhinādaṁ kalpakr̥dvahni vaktram |
surapatiripu vakṣēda raktōkṣitāṅgaṁ praṇatabhayaṁ taṁ narasinhaṁ namāmi ||

praḷayavi karāḷākāra rukcakravālaṁ viraḷaya durucī rōcitāśāntarāla |
pratibhayatama kōpāttyutkaṭōccāṭṭahāsin daha narasinhāsyavīryāhitammē ||1||

sarasa rabhasapādā pātabhārābhirāva pracakitacala saptadvandva lōkastutsattvam |
ripurudhira niṣēkēṇaiva śōṇāṅghriśāliṁ daha narasinhāsyavīryāhitammē ||2||

tava ghanaghanaghōṣō ghōramāghrāya jaṅghā parigha malaghu mūru vyājatējō girin̄ca |
ghanavighaṭamādadatya jaṅghālasaghō daha narasinhāsyavīryāhitammē ||3||

kaṭaki kaṭakarājad'dhaṭṭa kāgryasthalābhā prakaṭa paṭittē satkaṭisthātipaṭvī |
kaṭakaṭa duṣṭōpa dr̥ṣṭīpramuṣṭau daha narasinhāsyavīryāhitammē ||4||

prakhara nakhara vajrōtkhāta rōkṣārivakṣaḥ śikhari śikhari raktasandōha dēha |
suvalibha śubhakṣē bhadra gambhīranābhē daha narasinha kusyavīryāhitammē ||5||

sphurayati tava sākṣātsaiva nakṣatramālā kṣapita ditija vakṣō vyāptanakṣatramāgarmam |
aridaradhara jānvāsakta hastadvayāhō daha narasinhāsyavīryāhitammē ||6||

kaṭuvikaṭa saṭaughōdghaṭṭanādbhraṣṭabhūyō ghanapaṭala viśālakāśa labdhāvakāśam |
karaparigha vimadar prōdyamaṁ dhyāyastē daha narasinhāsyavīryāhitammē ||7||

haṭhaluṭha dala ghiṣṭōtkaṇṭhadaṣṭōṣṭha vidyut sataśaṭha kaṣṭōraḥ pīṭhabhitsuṣṭhuniṣṭhām |
paṭhitanutava kaṇṭhādhiṣṭha ghōrantramālā daha narasinhāsyavīryāhitammē ||8||

hr̥ta bahumihī rābhāsahyasanhāranhō hutavaha bahuhēti harēpikānta hēti |
ahita vihita mōhaṁ sanvahan sainhamāsyam daha narasinhāsyavīryāhitammē ||9||

gurugurugirīrājatkandarāntagartēva dinamaṇī maṇiśr̥ṅgē vantavahnipradīptē |
dadhadati kaṭudanṣprē bhīṣaṇōjjihva vaktrē daha narasinhāsyavīryāhitammē ||10||

adharita vibudhābdhidhyāyarṁ vidīdhya dvividha vibudha śrad'dhāpitēndrārināśam |
vidadati kaṭāhōdghaṭṭanēd'dhāṭṭahāsa daha narasinhāsyavīryāhitammē ||11||

tribhuvana tr̥ṇamātra trāṇa tr̥ṣṇu nētra trayamati laghitācirvirṣṭa pāviṣṭapādam |
navatara ravi tāmraṁ dhārayan rukṣavīkṣaṁ daha narasinhāsyavīryāhitammē ||12||

bhramada bhibhava bhūbhr̥dbhūribhūsabhid bhidanabhinava vidabhrū mādabhra śubhra |
r̥bhu bhaya bhēttbhārsi bhō vibhābhidar'ha daha narasinhabhavyavīryāhitammē ||13||

śravaṇa khacita can̄catkuṇḍa lōccagaṇḍa bhrukuṭi kaṭulalāṭa śrēṣṭhanāsāruṇōṣṭha |
varada surada rājatkēsarōtsāri tārē daha narasinhāsyavīryāhitaṁ ||14||

pravica kacarājadratna kōṭīśāliṁ galagata galadusrōdāra ratnāṅgadāḍhya |
kanaka kaṭaka kāñcī śiñjinī mudrikāvan daha narasinhāsyavīryāhitammē ||15||

aridramasi khēṭau bāṇacāpē gadāṁ sanmusalamapi dadhānaḥ pāśavayārṅkuśau ca |
karayugala dhr̥tāntrasragvinnārivakṣō daha narasinhāsyavīryāhitammē ||16||

caṭa caṭa caṭa dūraṁ mōhaya bramhārin kaḍi kaḍi kāyaṁ jvāraya sphōṭayasva |
jahi jahi jahiṁ śātravaṁ sānubandhaṁ daha narasinha vēgasyavīryāhitaṁ ||17||

vidhibhava vibudhēśa bhrāmakāgni sphuliṅga prasaviṭa danṣprōjjihavaktra trinētra |
kala kalakāmaṁ pāhimāṁ tēsubhaktaṁ daha narasinhāsyavīryāhitammē ||18||

kuru kuru karuṇāṁ tāṁ sākuraṁ daityapūtē diśa viśadammē śāśvatīṁ dēvadr̥ṣṭim |
jaya jaya murtē̕nārta jētavyaṁ daha narasinha pakṣasyavīryāhitaṁ ||19||

stutirihamahitaghnī sēvitānārasinhī tanurivapariśāntā mālinī sābhitō̕lam |
tadakhila gurumāgrya śrīdharapālasadbhiḥ suniya manaya kr̥tyaḥ sadguṇairnityayuktaḥ ||20||

likuca tilakasūnuḥ sid'dhārthī narahari numētāṁ śatrusanhāra hētum |
akr̥ta sakala pāpadhvansinīṁ yaḥ paṭhēttāṁ vrajati nr̥harilōkaṁ kāmalōbhādyasaktaḥ ||21||

|| iti śrī nr̥sinha stutiḥ sampūṇarma nr̥sinha stōtra ||

The "Narsingh Stotra" is a sacred hymn or prayer dedicated to Lord Narasimha, a powerful and fierce incarnation of Lord Vishnu in Hinduism. Lord Narasimha is depicted as a half-man, half-lion deity and is known for protecting his devotees and annihilating evil forces. The "Narsingh Stotra" is recited by devotees to seek the blessings, protection, and grace of Lord Narasimha.

This stotra typically consists of verses that praise the divine qualities and heroic deeds of Lord Narasimha. It is often recited with great devotion and reverence, especially by those facing challenges, obstacles, or threats in their lives. The "Narsingh Stotra" is believed to be a powerful means of seeking Lord Narasimha's intervention and safeguarding against adversities.

Devotees recite this stotra to invoke Lord Narasimha's blessings and to find strength and courage in the face of difficulties. The stotra is an integral part of the worship and devotion offered to Lord Narasimha, who is celebrated for his unwavering commitment to protecting his devotees from harm and evil influences.








Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं